________________
जनेंद्रपक्रियायां
८४ | हलि | ५ | ४ | अशि यो हल् तस्मिन् हलिपरतः व्योः खं भवति । नित्यार्थी वचनं । भगो हसति । भो देहि । देवा यांति । वाता वांति । श्रशीति विशेषणं हल: किं ? वृक्षव् करोति || पुनर् रात्रः । पटुर् राजा । इति स्थिते-दो ढि स्वमित्यनुवर्तमाने --
८५ । रोरि । ५ । ४ । रेफस्य रिपरतः स्वं भवति । ८६ । दिवेऽणः । ४ | ३ | ढकारस्य रेफस्य च वे सति पूर्वस्याणो दीर्भवति । इति दीये कृते । पुना रात्रः । पद राजा || एषस् हसतेि । सस् जयति । इति स्थिते दिवो हृत्युदिति वर्तमाने
८७ | तोsनसे सात्सोः खं । ४ । ३ । तकारस्य स्थाने यः कृतः सकारस्तस्मात् परम्य सोः खं भवति हलि परतः न चेत् स तकारस्थानिसकारो नसे वर्तमानः । एष हसति । स जयति जिनः । अनबूसे इति किं ? अनेषो हसत | असो जयति ।
इति व्यंजन संधिः ।
इति जैनेंद्र प्रक्रियायां प्रथमः संधिः समाप्त ॥ १ ॥
२४
१ । अस्य स्थाने देखे पूर्वस्याणो हीः । ४ । ३ । २१६ | इति । २ । अस्य स्थाने-इत्येतत्तदोरम से कोः सुखं | ४ | ३ | १०९ इति ।