________________
प्रथा
अजताः पुंलिंगाः। मथ नामनिर्णयमनुवर्णयिष्यामः ।
तत्र अर्जताः पुंलिंगाः । तद्यथा-संव्यवहारप्रसिद्धयर्थ पुरुषैः संकेतितः शब्दो नाम । तत् द्विविधं । अजत हलतं चेति । तदष्टविधमपि संभवति । पुलिग स्त्रीलिंग नपुंसकलिंग स्त्रीपुंसकलिंग पुन्नपुंसकलिंग स्त्रीनपुंसकलिंग स्त्रीपुनपुंसकलिंग अलिंगं चेति । तत्र अजंतेषु पुलिंगे। प्रथममकारांतः पुंलिंगो धर्म इत्येष शब्दः स्वभावादेबैकत्वादिवृत्तिमान् । अव्युत्पत्तिपक्षे--
८। अधु मृत् । १।१। धुवर्जितमर्थवच्छब्दरूपं मृत् संशं भवति । इति मृत्संज्ञा लभते । व्युत्पत्तिपक्षे पुन: ----
८) कृादत्साः । १।१। कृदंतं हृदंत ससंज्ञकं च मृसंशं भवति । इति लब्धमृत्संज्ञकादतः त्यः पर इत्यधिकृस्यड्याम्मृद इति च प्रस्तुत्य-.
६। स्वौजसमौदछष्टाभ्यांभिस्ङेभ्यांभ्यस्ङसि भ्यांभ्यस्ङसोसाम्डन्योस्सुए। ३।१ । अयंतादाबतान्मूइपाच्च परास्त्यसंज्ञाभूल्ला स्वादयो भवति । इति विधानादविशेषेण सर्वस्वादिप्रसंगे प्राप्से 'मिडैकार्थे वाः' इत्येवमादिना कक्षणेन स्वादीनां नियमः क्रियते । कथं--मिस्त्रिंशोऽस्मद्यु सदन्या, इति सुपश्चेति चानुवर्तमाने११। 'श्रापपरा विभक्तीहलचः ।१।२। अर्थ१। अस्य स्थान तासामाप्परास्तद्धलचः। १ ।२ । १५७ इति
-- . . -
-
-
।