________________
★ र
१९
हलन्ताः नपुंसकलिंगाः ।
अथ हलन्ताः नपुंसकलिंया: । हकारान्तो गोदुशब्दः । ततः स्वादयः । नमः खमोरित्युम् । गोदुक्ा औकारयोः “नप इति शीभावः । गोदुही । जस्शसेोरिति शिः ।
३३१ | 'झलाम् । ५१ । ५४ । अचः परा या भालूजातिस्तदन्तस्य नमो धे परतो नुम् भवति | गोदुहि । इत्यादि । एवं मधुलिहादयः । यकारांतो ऽव्युत्पतिपक्षेऽप्रसिद्धः । न्युपतिपक्षे तु पूर्ववत् समयशब्दः । समय् । समयी । समयि । इत्यादि । वकारान्तः सुविशन्द: । शोभना चोररमनिति बसः । ततः स्वमोरूपो बहिरंगस्यासिद्धत्वात् अंतरगं दिवो हल्युदित्युत्वं । सुधु | सुदिदी । सुदीवि । हे सुद्यो । हे सुधु । इत्यादि । व्यत्पत्तिपचे तु दिवेः शुद्धि प्रादेशे चादौ सुपीकोचीति नुमि वे च दत्त्वेि सति अक्षद्यु | अधुना । अक्षधूनि । इत्यादि । रेफांतो वारशब्दः । वाः । दारी । वारि । इत्यादि । सुपि चाः षु । चतुरशब्दस्य जस्शसोः शिः । वादेशः । चत्वारि । चत्वारि । पूर्ववद् शेषः । लकारांत ः प्रियमज्वलुशब्दः । प्रियप्रज्वल । प्रियप्रज्वली | प्रियप्रज्वलि । इत्यादि । अकारांतः पञ् शब्दः । प्रजानातीति प्रज्ञः । स इवाचरातीति । प्रक् । प्रग् । पत्री । मनि । इत्यादि । मकारांतो प्रियप्रदातः मुशब्दः । प्रियप्र दान् । प्रियप्रदामी | प्रियप्रदामि । इत्यादि । ङकारान्तः प्रियङ् शब्दः । प्रियं वते इति क्विप् । प्रियङः । तमाचष्टे प्रियं य
१ अस्य स्थाने नपोऽझलः । ५१ । ५१ इति सूत्रं ।