________________
१००
जैनेंद्रप्रक्रियायां
तीति पुनः विवम् । मिया । प्रियकी । प्रियति । एकातः प्रियसुगुणशब्दः । ततः स्वादयः । प्रियसुगण् । प्रियसुगुणी । प्रियसुगुणि इत्यादि । प्रियसुगुणदासु । नकारांतश्चर्मन्शब्द: । ततः स्वादयः । नो मृदंते खमिति नखं | चर्म । चर्मणी । चर्माणि । किसंबोधने, न को इत्यधिकृत्य
३३२ । नपि वा । ५। २। ४१ । पदस्यांते नपुंसकलिंगे नकारस्य ख का भवति को परतः । है चमैन् । हे चर्भ । इत्यादि । भादावजादौ अम्बस्फादिति प्रतिषेधादनो से न भवति । चर्मणा । इत्यादि । एवं कर्मन्धर्मन्प्रभृतयः । ब्रह्महनशब्दस्य शिभाव वा डिश्योरिति विकल्पेनानं खं । हो घिब्णिन्नि" इति हकारस्य धकारः । ब्रह्म । ब्रह्मनी । ब्राह्मणी | ब्रह्महाणि । हे महन् । हे ब्रह्मह । हे ब्रह्मघ्नी । हे ब्राहणी । हे ब्रह्महाणि । पुनरपि प्रमह । ब्रह्मघ्नी । अमहणी । ब्रह्महाणि । पूर्ववच्छेषं । अनशब्दस्य भेदः । ततः स्वादयः । स्यमोरुपि—
३३३ । अइन् । ५।३।१०३ । अहनित्येतस्य पदस्य रिर्भवति । इति रिवे प्राप्ते
३३४ । रोऽसुपि ।।३।१०५॥ अहो नफारस्य रेफा. दशो भवति असुपि परतः । इति रो मवति । अहः । अनी अहनी । अहानि । संबोधनेप्यविशेषः । भकारादौ रिरुत्वमेप्च । अहाभ्यामित्यादि । भकारांत:-समुत् । समुद् । समुज्झी ।