________________
हलताः नपुंसकलिंगाः ।
२०१
T
समुज्झि । इत्यादि । भकारान्तः गर्दभशब्दः । गर्वप् । गर्दन् । गर्दभी । गर्दभ । इत्यादि । षकारान्तः साधुषक | भ साधुगधी | साधुगंधि । इत्यादि । ढकारान्तः मूढ इवाचरतीति मूढति । पुनः क्विप् । सूड् | मूटू । मूढी | मूंढि । इत्यादि । धकारांत स्तत्वभूत् । तत्वभुद् | तत्त्वबुधी | तत्वबुधि । इत्यादि । जकातो घानाभृशब्दः । ततः स्वादयः । स्फादेः कोंतेति सकारस्य स्वं । वश्वमस्वेत्यादिना षत्वं । जश्त्व चवें | धानाभृड् । वानाभृद् । धानाभृज्जी । जस्शसोरंतरंगत्यात् सकारस्य त्वयोः कृतयोः शौ नुमि विशेषः । घानाभृजि । इत्यादि । बगडता अमसिद्धाः । दकारांतो द्विपाद्शब्दः । ततः स्वादयः । द्विपात् । द्विपाद् । श्यां परभूतायां पादः पदिति पद्भावः । द्विपदी । द्विपांदि । इत्यादि । एवं त्रिपादादयः । खकरांतः सुदुक् सुदुग् । सुदुःखी । सुदुःखि । इत्यादि । फकारांत ः-निर्गुप । निर्गुम् । निर्गुफी । निर्मुफि । इत्यादि । छकारांत : प्रमोद्यत इति बिधू । प्रमोछ । प्रमोच्छी। प्रमोञ्छि | इत्यादि । उकारान्तः सुपद् । सुट् । सुपठी | सुपण्ठी । इत्यादि । अकारांतो गोमयशब्दः । गोमत् । गोमद् । गोमथी । गोमन्थि । इत्यादि । चकारांतः मूलानि वृश्चतीति क्विप् । स्फादिखे पत्यादि । मूलवृद् । मूलवृड् । मूलवृश्वी । मूलवृश्चि । इत्यादि । प्राचतीति शक् । प्राग् शोभावे अन इत्यखं । चाविति दत्विं । माची । प्राश्चि । इत्यादि । एवं प्रत्यच्अमुमुयच्सम्यत्तिर्यच्प्रभृतयः । ददशब्दात् स्वाययः ।
1
प्रमोच् ।