________________
जैनेंद्रप्रक्रियायांददत् । ददद् । ददती । गौन भादिति निषेचे प्राप्ले
३३५। वानपः । ५।१ । ६१ नपुंसकलिंगात् धसंज्ञकात् परस्य रातुर्नुम् वा भवति । ददन्ति | दवति । इत्यादि । एवं जतादादीनां रूपसिद्धिः । यार । याद । श्या - शाम्यारादिति वा नुम् । यान्ती | याती। शौ मलामिति नुम् । यान्ति । इत्यादि। पर्व वातप्रभृतयः । भवत् । भवद् । श्याम् । शपश्यादिति नुम् । भवती । भवन्ति । इत्यादि । एवं दीन्यदादयः । ककारान्तः सुतक । सुतम् । सुतति । इत्यादि । पकारान्तः सुतम् । सुतम् । सुतपी । मुतम्धि । इत्यादि । शकारान्तः सुदिशशब्दः । सुदिक् सुदिग् । सुदिशी । मुदीशि । इत्यादि । पकारान्तः रत्नमुद् । रत्नमुद् । रत्नमुषी । रत्नभूषि :। इत्यादि । सकारान्तः पयः । पयसी । शौ-भलामिति नुम् । स्महत इति दी। पयांसि । इत्यादि। एवं तेजस्तमम्प्रभृतयः । विद्वसाधास्वादयः । विद्वत् । विद्वद् । वसो वस्यो शिति उश् । विद्वासि इत्यादि । अस्ि शब्दात्स्वादयः । अर्चिः । अचिंषी । पत्वस्यासिद्धत्वाद्दीत्वं । अषि । इत्यादि । अनुस्वारायन्ता अप्रसिद्धाः ।
इति हलन्ताः नपुंसकलिंगाः।
अथालिगौ युष्मदस्मदशब्दावुच्यते । तमोरचालिंगत्वात् त्रिषु अपि लिगेषु समान रूपं । तद् यथा, त्वं मुबा .। त्वं युवतिः । खं तीर्थम् । अहं युवा, अहं प्रामपजातिः । अहं पात्रं झते । युष्मद् अस्मद् इति स्थिते । ततः