________________
युष्मदस्मदावलिंगी ।
१०३
स्वादयः । सुप्याष्ट्नः युष्मदस्मदोः, मावयेरिति च प्रस्तुत्य -- ३३६ | स्वाहौ सौ । ५ । १ । १६८ । युष्मदस्मदोस्तदन्तस्य च गोवधैर्यथासंख्यं त्व मह इत्येतावादेशौ भवतः । ३३७ | सुटोऽम् | ५ |१| २६ | युष्मदस्मदोस्तदतस्य गोवधेर्यथासंख्यं गुसंज्ञानिमित्तभूतस्य के इत्येतस्य सुटरच सुपः श्रमित्ययमादेशो भवति ।
३३८ । खमादेशे । ५ । १ । १६३ ॥ युष्मदस्मदोः स्वं भवति श्रादेश सुपि परतः । इति वकारस्य खं । पूर्वोमीति पूर्वत्वं त्वम् | अहम्
4
३३६ । युवाबी द्वौ । ५ । १ । १६६ । युष्मदस्मदोर्द्विले वर्तमानयोः मावधेः शब्दरूपस्य यथासंख्यं युव आव इत्येतावादेशौ भवतः सुपि परतः ।
३४० | आविपि । ५ । १ । १६१ | युष्मदस्मदोस्तदन्तस्य च गोराकारादेशो भवति श्रकारे इपि च सुपि परतः । युवाम् । आवाम् ।
३४१ । यूयवयौ जसि । ५ । १ । १६८ । युष्मदस्मदोर्भावः तदतस्य च गोर्यथासंख्यं यूय वय इत्येतावादेशौ भवतः जासे सुपि परतः । पूर्ववदमादेशे च कृते एप्यत इति पररूपं यूयम् । वयम् ।
१ अन्य स्थान डेटार | ५ | १ | २४ । इति सूत्रं । २ । अस्य स्थाने इषि । ५ । १ । १४६ । इति । श्रवि । ५ । १४७। इति सूत्रयं ।
-