________________
१०४
जैनेंद्रपक्रियायां-
३४२' स्वमौ त्यो बैके ।५।१।१६७। एकत्वविशिष्टे अ वर्तमानयोर्युष्मदस्मदोः सावधेर्यथासंख्यं त्वम इत्येतावादेशौ भवतः सुपि परतः त्ये द्यौ च । श्राविपीति आवं । दीत्वं । त्वाम् । माम् । औटि- पूर्ववद् | युवाम् । श्रवशम् |
३७३ | सोमस्यांवर शस्त्रे नकारादेशो भवति । परस्यादेरिति अकारस्य नत्वं । श्रविपीति आखम् | युष्मान् । अस्मान् । टायां त्वमौ भवतः ।
३४४ । यः | ५|१|१६२ । युष्मदस्मदोस्तदंतस्य च गोर्यकारादेशो भवति सपि परतः । परिहृत्यापवादविषयं उत्सर्गोऽ भिनिविशत इति पारिशेष्यात् टाओस्डेषु अयं विधिः । त्वया । मया । भ्यामि युवावैा भवतः । रायस्थिरिति वर्तमाने
३४५ | युष्मदस्मदोः ||१११६०॥ युष्मदस्मद् इत्येतयोः ततस्य च गोराकारादेशो भवति सकारभकारादौ सुपि परतः । दीलं । युवाभ्याम् । आवाभ्याम् । भिस्यपि - आवे दीले युष्माभिः । अस्माभिः । वयि -
३४६ । तुभ्यमद्यौ ङयि । ५ । १ । १७० | युष्मदस्मदोस्तदन्तस्य च गोस्तुभ्य म इत्येतावादेशौ भवतः ङयि सुपि परतः । ङे सुटोमित्यम् । खमादेशे इति दखं । तुभ्यम् । मश्यम् । भ्यामि युवाभ्याम् । आवाभ्याम् । भ्यसि
१। अस्य स्थाने - त्वमावेकवचने । ५ । १ । १५६ । इति व्ययादेश्च । ५ । १ । १५७ इति सूत्रद्वयं ।
२ । अस्य स्थान- शलो नः | ५ | १ | २५ | इति खुनं ।