________________
अर्जताः पुंलिंगाः। सुबुप् पूर्वनिपातश्च । यरो छो वा के इति तकारस्य नस्त्वं । उनी इत्यतः पुनः स्वादयः । उन्नीः । उक्यौ । उन्न्यः। मामणीशब्दवत् । स्त्रीलिंगेऽप्येवं रूपं | नीशब्दस्य मेदः । णीन इति पूर्ववन्नत्वे स्विविधिः। नी इत्यतः स्वादयो हलावावविशेषः । अजादौ तु___ १९८ हल्नुधुभ्रुवोऽधीयुष्योः।४।४७५ हलः परः श्नु धु भु इत्येतेषां इयोवर्णयोरचि परतः हय् उत् इत्यती
आदेशौ भयसः | नीः । नियौ । नियः। संबोधनेऽप्येवं । नियं । निवौ । नियः । निया । नाम्यां । नीभिः | निये । नीभ्यां । नीभ्यः । नियः। नीभ्यां । नीभ्यः । नियः । नियोः। नियो । नियां । नियोः । नीषु । सीलिंगेऽपि समान रूपं । सुधीशब्दस्य विशेषः । ध्यै स्मै चिंतायां । हुधाञ् धारणे च । हुकारमकारयोरप्रयोगीत्वात् डुकारो ड्वितः त्रिरिति विशेषणार्थः । अकारो दविध्यर्थः । प्राक् सुशब्दः प्रयुज्यते । सुध्यायति सुद्धातीति वा सुधीः । अत एवाऽसुधिय इति निपातनात् रूपसिद्धिः । सुधीः । सुधियौ । सुधियः । इत्यादि नीशब्दवत् । एवं सुश्यादयः ।
उकारांतः पुलिंगः कारुशब्दः स च मुनिशब्दवत् । कारः । कारू । कारवः । इत्यादि । एवं बाहुभानुकेतुकंतुतंतुपटुप्रभृतयो नेयाः. । कोष्टुशब्दस्य विशेषः । कोष्टु इति स्थिते स्वादयः । ११ अस्य स्थाने 'इनुधुश्रवां प्योरच युधौ । ४।४।७१ । इति मन्त्र ।