________________
जैनेंद्रप्रक्रियायां-- "ए" इति "सखितोऽकाविति" चाधिकृत्य
१६६ । 'वृज्वत्क्रोष्टुः । ५।१।७६। कोष्टुशन्दः तुजंत इव भवति किवर्जिते धे. परतः । इति तृज्यद्भाचे सति "सौ"इत्यधिकृत्य
२०० । ऋदुशनस्पुरुदशोऽनेहसां। ५११।७५ । अकासंतानां उसनस् पुरुवंशम् अनेहम इत्येतेषां च किवजिते सौ परतः स्लादेशो भवति । “तास्थाने ऽतेलः" इति सिद्धे विदिति नियमेन अंत्यस्य भवति । पूर्ववद् कारस्य निवृत्तिः । सोश्च खं। धेऽकाविति दीत्वं । नो मृदंते खमिति नखं । कोष्टा । औटि । "प्रस्यैप कौ"इत्यनुवर्तमाने. . २०१ । अतो जिथे । ५ । २। ११४ । ऋकारांतस्य गरिन् भवति डोपंप परल । तोऽरिति परत्वं । "दोर्गोनोंकः" धेऽकाधिति प्रस्तुत्य___२०२१ स्वस्नप्नेतृत्वष्टक्षतृहोतृपोनृप्रथास्नृत्रपां।४।४।८। स्वलादीनां तुन् तृन इत्येवमंतानां अप शब्दस्य च फिवर्जिते घे परतो गोरुको दीर्भवति । कोष्टारौ । कोष्टारः । किसंबोधने सृज्वदावाभावात् प्रस्यैप् का वित्येप् । हे कोष्टो । हे कोष्टारौ । हे कोष्टारः । कोष्टारं । कोष्टारौ । रासि नपुंसीति दीवनत्वे । क्रोष्ट्रन् । रादावजादौ--
। अस्य स्थाने नास्ति सूत्रं, पर क्रोष्टुःशब्दस्याभिधानवशात् किवर्जिते धे न भवति रूपाणि, एवं व क्रोष्टशब्दस्यापि किशन मिस्म्यामानसुप्मु मास्ति प्रेयागः | अन्यत्रनु योरपि भवति ।