________________
अर्जताः पुंलिंगाः ।
२०३ | वाकयापि । ५ । १ । ७८ । क्रोष्टुशब्दस्व तृज्वद्भावो वा भवति टादावजादौ परतः । हल्लादावविशेषः । यदाप्रतिदेशखा प्रसादेो प्रत्यारुचन्दन कोष्टा । क्रोष्टुना | क्रोष्टुभ्यां । क्रोष्टुभ्यः । स्ङस्योरित्यधिकृत्य
२०४ । ऋत उः' | ४ | ३ | १११ । ऋकारांतात् परयोः स्स्योरति परत उकारादेशो भवति । द्वयोरेकः । रंतो ऽणुरिति रंतत्वं ।
I
J
|
I
I
२०५ | रात्सः | ५ । ३ । ५५ । रेफात्परस्य सकारस्य स्वं भवति । इति सखं । क्रोष्टुः । क्रोष्टुभ्यां । क्रोष्टुभ्यः । क्रोष्टुः । क्रोष्ट्रोः । क्रोष्ट्वोः । नित्यत्वादामि नुटा तृज्वद्भावो वाध्यसे । क्रोष्ट्नां । कोष्टरि । कोष्ठौ । कोष्ट्वोः । क्रोष्टुषु ॥ ऊकारांतः खलपूशब्दो ऽभिधेयलिंगः । पूञ् पवने । पूञः ञकारो दविध्यर्थः । संज्ञायां सत्यां खलशब्दात् भम् । खलं पुनातीति विगृझ क्विवादिविधिः । वागमिङीति सविधिः । सुप उप् । मृत्संज्ञायां स्वादयः । खलपूः । सुप्यजादौ । " यणिण : एर्गिवाचादुको सुधियः" इत्यनुवर्तमाने
२०६ । सुप्योः । ४ । ४ । ६३ । गि वाग् चपूर्वादुङः परस्य वर्णस्य यणादेशो भवति अजादौ सुपि परतः । खलप्वा । स्मलप्वः । हे खलपूः । हे खलप्वौ । हे खलप्वः । खलप्वं । खलम्बी । खलप्वः । खलप्वा । हलादाव विशेषः । खलपूभ्यां । खलपूभिः । इत्यादि नीशब्दवत्रेयं । एवं यवोत्पूर्वस्य लूञ् छेदने इत्यस्य १। मस्मिन् सूत्रे उदिति पाठ महायुती ।
पूर