________________
जैनेंद्रप्रक्रियायांयवलूउल्लूशब्दौ । लूशब्दाचुउवादेशः । लूः । लयौ । लुवः । इत्यादि । पतिपूर्वाद् भू सत्तायामित्यस्मात् विवादिः स्वादयश्च । "इन्करपुनवेषोभ्यो मुवः' इति नियमादजादो सुपि यणादेशो न भवति | हलादावविशेषः । प्रतिभूः । प्रतिमुवौ। प्रतिभुवः । हे भतिभूः । हे प्रतिभुधा । है प्रतिमुषः इत्यादि । एवं स्वयंभूमिनभूप्रमृतयो नेयाः । स्त्रीलिंगेप्येतेषामेवं रूपं ।
अकारांतः पुलिंगः पितृशब्दः। पित इति स्थिते पूर्ववद् स्वादयः । सौ ऋदुशनस्पुरुवंशोऽनेहसामिति छन् । अन्यत् पूर्ववत् । स्वसूनप्त इत्यादिना नियमेन दीत्वं न भवति । पिता । पितरौ । पितरः । संबोधने को उन्न भवति । प्रस्यैप् काविति एप् । हे पितः । हे पितरौ । हे पितरः । पितरं । पितरौ । शसि दीत्वनत्वे पितृन्। दादौ यणादेशः । पित्रा । पितृभ्यां । पितृभिः । पित्रे । पितृभ्यां । पितृभ्यः। अहस्योः "ऋत उः" इत्युत्वं । पितुः । पितृभ्यां । पितृभ्यः । पितुः । पित्रोः । आमि नुण्णत्वदीत्वानि । पितृणां । कथमत्र णत्वं षकाररोफाभावादिति चेदुच्यते अवर्णे रेफभागोऽस्तीति प्रतिज्ञानात् । तच्च विविक्कुञ्योरिति निर्देशात् तृप्नातेः क्षुभ्नादिषु णत्वप्रतिषेधाच्च ज्ञायते । पितरि । पित्रोः । पितृषु । एवं मातृजामातृपभृतयः । नृशब्दस्य पुनरामि विशेषः । अन्यत्र पितृशब्दवत् । धेोरित्यधिकृत्य--
२०७ । नुर्वा । ४।४।४ । नृशब्दस्य गोर्दीर्भवति वा नामि परतः । नूगां पतिः। नृणां पतिः । तृचत्यांतस्थ माश