________________
अजंताः पुंलिंगाः। ब्दस्य मेदः । माङ् माने । कारो दविध्यर्थः । मा इति सिते मिमीत इति निगृम
२०८ । 'एयुतचासः१२६ धोः प्यु तृच् इत्येतौ त्यो भवतः । इति तृच् । स च "कत् कर्तर्यझिरिति कर्तरि भवति । चकारः एतृभ्यामिति विशेषणार्थः । मातृ इत्यतः स्वादयः । कोष्टुशब्दवत् प्रक्रिया । माता । मातारौ । मातारः । हे मातः। हे मातारौ | हे मातारः । मातारं | मातारौ । मातृन् । मात्रा । मातृभ्यां । मातृभिः । मात्रे । मातृयो । मातृभ्यः । मातुः । मातृभ्यां । मातृभ्यः । मातुः । मात्रोः । मातृणां । मातरि । मात्रोः । मासूषु । कर्तृशब्दस्य भेदः । डकून् करणे । कुशन्दअकारास्तिौ पूर्ववद् प्रयोजयतः । कृ इत्येतस्य धुसंज्ञायां सत्यां करोतीति विगृच पूर्ववद् तथा यत्ये तदादि गरिवि पूर्वस्व गुसंज्ञायां
२०६ । शेषोऽग एव । शाम घोविहितो मिरशिद्भ्यामन्ये ये त्यास्ते श्रग संज्ञा एव भवति । इत्यगसंज्ञा गोः" मिदेरेबित्ति च वर्तमाने___ २१ गागयोः ।।३।११। गे चागे च परतो गोरेग्मवति । फस्य स्थाने___२११॥ इकस्तो । १।१।१७। तौ एबैपौ आनिार्देष्टस्यानिनौ इक एव स्थाने भक्तः । इति इकः स्थाने भवति । रतत्वं
१। तृषौ । २।१।१५० ॥ इति सूत्रमस्य स्थाने। .