________________
५
जैनेंद्रक्रियायापरस्य विस्वं । कत हत्यत्तः स्वादयः । कम्। कसै। कीरः । इत्यादि मातृशब्दवत्। एवं भर्तृहर्तृप्रमृतयस्तचयाताः। प्रकारांतो बाच्यलिंगः प्रियगृ शब्दः । उमाभ्यो सुः। प्रियो गरस्य इति विगृष-सुप्सुपा, अवाम्भार्थनेक बमिति वर्तमाने -
. २१३ । एकार्थ।१।३ । १० । एक: समामोर्थों उपमधिकरणं यस्य तदेकार्भ समानाधिकरणं अनेक सुबतं सुबतेम सह समस्यते यसंज्ञः सो भवति । मुबु ।
२१३ । गुणास्निस्थि थे। १।३।१११ । सुगःविरोपखं स्निः सर्वादिः स्यिा संख्या च बसे पूर्व प्रयोक्तळ । इति । पियसब्दस्य पूर्वनिपाप्तः। प्रियगृ इत्यतः स्वादयः। ऋदुशनसित्यत्र
अतो बिधे इत्यत्र च तकाराम उन्एपौ भवतः । भियगः । मियौ । प्रियनः । हे. प्रियगृः । हे प्रियनौ । हे नियमः । इत्यादि । लकारवृकारौ चामसिद्धौ । एकारांतोऽभिधेयलिंगोऽतिहे शब्दः। अतिशब्दारसुः । हे शब्दादम् । कथमत्र अम् । अनुकरणशब्दोऽनुकार्ये हेशन्दे वर्तयति । अतिक्रमणक्रियायाः हेराब्दः कर्म भवति इति अतिक्रांतो हेशब्य इति विगृह्य-प्रात्यव परिनिःप्रत्यादयो गतकांतकृष्टगोवक्तान्तस्थितादिषु वेभारकेपभ्यरिति अतिशब्दः क्रांतेथे वर्तमानी वांतो शब्देनेबतेन सह षसो भवति । सुषुप् । अतिहे इत्यतः स्वादयः । अतिहः । अंतियों । तिहयः । हे अतिहः । हे अतिहयौ। हे अतिहयः । अतिहयं । प्रतियौ । अतियः । अतिया । अंतिहेभ्यां । अतिहभिः । आतिहये। अतिहेभ्यां । अतिहेभ्यः ।