________________
4
अजंताः पुलिंगाः ।
१८२ । 'सखितोऽकौ । ५ । १ । ७३ । सखिशब्दात्परं धं किवर्जितं णित् भवति । मृजेरै बित्यधिकृत्य -
४५
१८३ | पित्यचः | ५ | २ । ३ । गोरजंतस्य अकारणकारानुबंधे थे परत ऐ भवति । श्रयादेशः । सखायौ । सखायः । संबोधनेऽप्येवं । अकाविति प्रतिषेधात् ङन्न भवति । ततः प्रस्यैप् कावित्येषु केश्च खं । द्विबोः पूर्ववत् । हे सखे । हे सखायौ । हे सखायः । सखायं । सखायौ । शसि पूर्ववत् सखीन् । टायां स्वसखिपतीति सुसंज्ञाप्रतिषेधात्र नाभावः । सख्या । हलादावविशेषः । सखिभ्यां । सखिभिः । डेऽपि सुसंज्ञाविरहात् एच् न भवति । सख्ये । सखिभ्यां । सखिभ्यः । ङसिङसोः “ङसुङस्योरिति” “ऋत उत्" इति च प्रस्तुत्य --
१८४ । ख्यत्योऽतः ३ | ४ | ३ | ११३ | रूय त्य इत्येताभ्यां अनज्काभ्यां परस्य ङङस्योरकारस्य उत् भवति । अत इति स्थानिनिर्देशात् द्वयोरेक इति निवृत्तः । सख्युः । सखिभ्यां । सखिभ्यः । सख्युः | सख्योः । सखीनां । हौ “न्याम्मोर्डेरामिति " इदुतः” इति च प्रस्तुत्य --
.*
१८५ | मः | ५ | २ | १२४ । इयां परस्य डेरौ - कारो भवति । सख्यौ । सख्योः । संखिषु । पति शब्दस्य सुटि मुनि
I
१। अस्य स्थाने "सख्युरको । ५ । १ । ७९ । इति सूत्रं । २ । अस्य स्थाने स्वत्यादतः । ४ । ३ । ९९ । इति सूत्रं । ३ । अस्यापि कार्य "औदच्च सौः । ५ । २ । ११२ ।” इति योगेमेव कृतं ।