________________
जैनद्रप्रक्रियायां ।
१७३ । डिति टेः । ४ । ४ । ९३२६२२ गोर्भस्य टेः खं भवति डिति परतः । इति टिखं । मुनौ । मुन्योः । मुनिषु । एवं रविकविकालिबालकेलिवन्यग्निदृष्टिक्रमिध्वनिदधिकपिप्रभृतयः । सखि - शब्दस्यामिषेयलिंगस्य विशेषः । सखि इति स्थिते स्वादिविधिः । सखितोऽकावित्यधिकृत्य ---
१७७ । अन्सी । ५ । १ । ७४ । सखिशब्दस्य गोर्निमिचभूते किवर्जिते सौ परतो नित्ययमादेशो भवति ।
१७८ | तास्थानेतेलः | १ । १ ३५४ । तायाः स्थाने विधिरुच्यमानोऽते वर्तमानस्यालः स्थाने भवति । इति अतेल: स्थाने विज्ञाते पुनरनेकवर्णः सर्वस्य इति सर्वस्य प्राप्ते
४४
१७६ । ङित् । १ । १ । ५५ । ङिदेवानेका श्रंत्यस्यालः स्थाने भवत्यतो ऽन्यः सर्वस्य । इति नियमेन अंत्यस्य इकारस्य स्थाने भवति । कारो ऽप्रयोगीत्संज्ञायां विदिति विशेषणार्थः । इल्या दिना सोः खं । दीः इति योः इति "नोङः" इति च प्रस्तुत्य -
१८० | क्षेत्रकौ । ४ । ४ । ६ । किवर्जिते थे परतो गोनो दीर्भवति । त्यस्खे त्याश्रयमिति सुतं पदं । पदस्येत्यधिकृत्य
१८१४ नो मृदते खं । ५ । ३ । ४३ । मृदः परस्यांतेSवयवे वर्तमानस्य नकारस्य स्वं भवति । सखा । सुटि "श्रोतो शित्" इत्यनुवर्तमाने
―――
१ | अस्य स्थाने "टेः । ४ । ४ । १२७ ।" इति सूत्रं । २ । अस्य स्थाने "अन सौ । ५ । ११७० । इति सूत्रं ३ । अस्य स्थाने एतादृशमंच द्वयं ।
४। श्रस्य स्थाने नवं मृदतस्थाको । ५। ३ । ३० इतेि ।