________________
जैनेंद्रप्रक्रियायांशब्दवदन्यत्र सखिशब्दवत् । पत्तिः । पत्ती। पतयः । हे पते। हे पती । हे पतयः । पर्ति । पती। पतीन् । पत्या। पतिभ्यां । पतिभ्यः। पत्युः । पतिभ्यां । पतिभ्यः । पत्युः। पत्योः । पतीनां । पत्यौ । पत्योः । पतिषु । त्रिशब्दोऽभिधेयलिङ्गः । अतो बहुवचनमेव आदशभ्यः संख्याबहुविय सविधाना', अषः । श्री । त्रिभिः । त्रिभ्यः । त्रिभ्यः । आमि--
१८६ । त्रेतायः । ५।१।३५ । त्रिशब्दस्य त्रय इत्ययमादेशो भवति आमि परतः । पूर्ववद नुद्दीत्वं णत्वं च । त्रयारणां । त्रिषु । कतिशब्दस्याव्यक्तलिंगम्य विशेषः । किमम् इति मिथते का संख्या मानमेषां इति विगृह्य--
१८७ । किमश्च स्येडेनिश्च' ।३।४। २९० । स्यिः संख्या यन्मानं तद्वाचिनः किम् शब्दात् तदिति वासमर्थात् यद्तयां च अस्येति तार्थे डतिस्त्यो भवति चतुश्च । डकारष्टिखार्थः। सुपो धुमृदोरिति सुबुप् । बहुविषयत्वाहहुवचनमेव भवति । जम्शसोः शिरिति वर्तमाने---
१८८ । उबिलः । ५।। १६ । गोरिल्संज्ञकात् परयोजस्शसोः उन्भवति । क उम्।
१८६ । णांता येल।१।१६३६ । षकारांता नकारांता च या संख्या इतित्यांताश्च इल संज्ञा भवंति । इति इल संज्ञा ।
। अस्य स्थान-"किमः।३।४ । १६३ । संख्या परिमाणे डतिश्च । ३।४। १६४ ' इति च सन्न।।
२, अस्मिन् मंत्र चेति पदं नास्ति महावृत्ती
.