________________
अजंताः पुलिंगाः ।
कति तिष्ठति । कति पश्य | कतिभिः । कतिभ्यः । कतिभ्यः । कतीनां । कतिषु । एवं यत्तदोर्यतिततिशब्दौ तमेयौ । ईकारांतोऽभिधेयलिंगो ग्रामणीशब्दः। ञ् प्रापणे। इति णी अकारोऽप्रयोगीत् बितः फलेशे इति विशेमणार्थः ! पश्चट प्रमंडयां-- ___ १६ । ध्यादेः कोऽष्ट्याष्ठिवष्वस्क: स्नं ४।३। ६२ ष्टयाष्टिवष्वष्फवर्जितस्य धोरादिभूतस्य षकारस्य णकारस्य च यथासंख्यं सकारो नकारश्चादेशो भवति । मामशब्दाकर्मणीम् । ग्राम नयतीति विगृल-"क्वचित् क्विबिति" क्विम् । स च प्रतिलब्धकृत्संज्ञः कर्तरि भवति । पूर्ववदप्रयोगीत् प्रयोजयति । वागमिडिति सविधिः । सुपो धुमृदोरिति सुबुप्, वोक्तं पूर्वमिति प्रामशब्दस्य पूर्वनिपातश्च ।
१६१ । ग्रामाग्रान्नीः ।१४।१०। ग्राम अन शब्दा. भ्यां परस्य नीनकारस्य णत्वं भवति । इति णत्वं । पूर्ववद् स्वादिविधिः सोस्त्विविसर्जनीयौ । अजादौ-यणी इत्यधिकृत्य
१९२। एर्गिवाक्वादुङोऽसुधियः । ४ । ४।८२। गिनाक्चाद् परो यो उङ् तस्मात्परस्य इवर्णस्य यणादेशो भवति मुधेिशन्दं वर्जयित्वा । हलादावविशेषः । प्रामणीः । प्रामण्यौ । ग्रामण्यः | संबोधनेऽप्येवं । मामण्यं । ग्रामण्यो । ग्रामण्यः । ग्रामण्या। ग्रामणीभ्यां । ग्रामणाभिः । ग्रामण्ये । प्रामणीभ्यां । ग्रामणी
१। अस्य स्थाने वादे पा सः। ४।५।३। णो नः । ४ ३ । ५४ । "छोधातिप्वष्कांतश्ययतीनां प्रतिषथो वक्तव्यः" इति वातिव श्च ।