________________
भजताः पुंलिंगाः। नित्याधारः । कर्तृसमवायिन्याः शयनादिक्रियायाः कर्मसमवायिन्याश्च पचनादिक्रियायाः अधिकरणत्वेन योत्थों विवक्षितः स
आधारसंज्ञो भवति । तस्याः एको थि: । द्विरोम् । बहुः सुप् । सकारपकारयोरित्संज्ञायां डकारो "न्याम्मोईराम्" इति विशेषणार्थः । पकारः सुबिति प्रत्याहारार्थः । पूर्ववदेप् । श्रोसि च ओसीति एत्वम् । सुपि वही शल्येदित्यत्वं । क्विणोः ससेष्यः । नुम्शर इति च प्रस्तुत्य
१२६ । त्यादेशयोः।५।४।४३ । त्यसकारस्यादेशसकारस्य च कवर्गादिणंताच्च नुम्श परादुत्तरस्य षत्वं भवति । इति पत्वं । घौ । धर्मयोः । धर्मषु । चित्रं निधेहि इत्यादि क्रियाभिसंबंधः कार्यः । एवमकारांताः पुलिंगाः शब्दाः सप्तविभक्ती क्रियाभिसंबंधो योज्यः । परमस्ति प्रक्रियाविशेषः सर्वादिषु । तथाहि । सर्व । विश्व । उभ । उभयत् । अन्य । अन्यतर । इतर । डतर । उतम । । त्वत् । नेम | सम । सिम । पूर्व । पर । अवर । दक्षिण । उत्तर । अपर । अधर । स्व | अंतर । त्यत् । तत् । यत् । अदम् । इदम् । एतद् । एक । द्वि। युष्मद् । भवत् । अस्मद् । किम् । इति सर्वादयः । तेषां युष्मदस्मद्वर्जितानां अभिधेयवत् लिंग भवति । तत्रिलिंगं । तत्र यदा पुलिंगास्तदा योज्यते विशेष्यते च जसिकडिङस्यामिष्वेव नान्यत्र धर्मादिभ्यः । सर्वः । सर्वी । जसि सर्व असिति स्थितेगोरिति भिसोत ऐसिति से स्मैः इति च वर्तमाने