________________
जैनेंद्रप्राक्रियायां । १२३ । ता शेषे ।१।४। शेषे विवक्षिते झ्याम्मृदः ता विभक्ती भवति । कर्मादीनामविवक्षा ततोऽन्यः स्वस्वाम्यादिः शेषः । तस्या एको इस् । द्विरोस् । वहुराम् । इकारो सस्क स्योरिति विशेषणार्थः । स्यनान् अस्थासाति उस स्थ इत्ययमादेशो भवति । यही झल्येदिति वर्तमाने--
१२४ । ओसि । ५। २ । अकारांतस्य गोरेत्वं भवत्योस परतः । इत्येत्वमयादेशो रित्वविसर्जनीयौ च । आम्यात्स्मेः सुडिति वर्तमाने--
१२५ ।प्रेल्म्वापचतुरो नुट् । ५। १ । प्र इल् मु इत्येवं संज्ञेभ्यः आवंताच्चतुःशब्दाच्च नुडागमो भवत्यामि परतः । डकारटकारयोरित्संज्ञायामुकारउच्चारणार्थः । टकारः टिदादिरिति विशेषणार्थः । स्वचिवस्याविष्टाष्टपञ्चभिन्नचिनाछद्र श्रुवश्चस्वास्तिकस्य दीरिति गोरिति च प्रस्तुत्य
१२६ । नाम्यतिसुचतस | गोरंतस्य दीर्भवति नामि परतः तिस चतस इतातौ शब्दौ वर्जयित्वा पूर्ववत् नकारस्य णत्वम् । धर्मस्य । धर्मयोः । धर्माणाम् । फलामत्यादिशब्दप्रयोगः धर्म इति त्रिः स्थिते----
१२७। ईवाधारे १११४। आधारे च कारके बर्तमानात् ड्याम्मृद ईप विभक्ती भवति । कः पुनराधारः !
१२८। आधारोऽधिकरणम्।शराआधिते क्रियाऽस्मि
समस्य स्थान ईबधिकरणे च । १।४४४ ॥ इति ।