________________
अजंताः पुलिंगाः।
३१ द्विभ्यो । बहुभ्य॑स् । सकार इत्संज्ञो डेयः । इति विशेषणार्थः। गोरिति भिसोऽत ऐसिति च प्रस्तुत्य--
११६ । यः ।।१। अकारांतस्य गोनिमित्तभूतस्य डे इत्येतस्य य इत्ययमादेशो भवति । सान्निपातपरिभाषाया अनित्यत्वासुपीति दीत्वं । भ्यामि पूर्ववद् । भ्यास सुपीति दीत्वं प्राप्त | . १२० । वही झत्येत् । ५।२। गोरकारांतस्य झलादौ पछुवचने परत एकारादे नवांत । इति एत्वं च प्राप्तं । सुपीति दीत्वं प्राप्तं तयोरुभयोरन्यत्र सावकाशयोरेका समुदितयोस्तुत्यवलयोः स्पट्टे सति परत्वविधिर्भवति । पूर्ववत् रित्वविसर्जनीयौ । धर्माय । धर्माभ्याम् । धर्मेभ्यः । दीयते इत्यादि क्रियाभिगमः । धर्म इति त्रिः स्थिते--
१२१ । काऽपादाने । १।४। अपादाने कारके वर्तमानात् ड्याम्मृदः का भवति । किमपादानं
१२२ । ध्यपाये धूवमपादानं। १।२। धियो बुद्धेरपायो विभागो ध्यपायः । तस्मिन् ध्यपाये सति यत् प्रौव्येन विवक्षितं तत्कारकं अपादानसझं भवति । तस्या एको छसिः । द्विाम् । वहुभ्य॑स् । डकारेकाराविसंज्ञौ । डकारः सोडितीति विशेषणार्थः । इकारो डयसेः स्मिस्मादिति विशेषणार्थः । स्येनान्ङस्टाङसेरिति म्सेरदादेशो भवति । स्वको दीरिति दीत्वं । भ्यामि भ्यासि च पूर्ववत् । धर्मात् । धर्माभ्याम् । धर्मेभ्यः । अवरोहतीत्यादि कियाऽवसायते । धर्म इति त्रिः स्थिते--