________________
जैनेंद्रप्राक्रियायो । करणसंझं भवति । तस्याः भाया पकष्टा द्विाम् बहुभिम् । स्कारः इत्संज्ञः स्येनात् उष्ट्राङसीति विशेषणार्थः । स्वको दीरिति दीत्वे प्राप्ते गोरित्याधिकृत्य-मिसोऽत ऐसिति चानुव~--
११३ । स्पेनाष्टाङसेः ।।१। अकारांतस्य गोर्निमिचभूतानां डस् टा डास इत्येतेषां यथासंख्यं स्य इन् आत् इत्येते आदेशा भवति । इति टा इत्येतस्य इन इत्ययमादेशो भवति । को गुः !
११४ । यत्ये तदादि गुः । शश यस्य त्यः यत्त्यस्तस्मिन् यत्त्ये परतः तदादि शब्दरूपं गुसंज्ञं भवति । पूर्ववंदेप् । यो नो णोऽभिन्ने इति णत्वं । भ्यामि-यज्यतो दीरित्याधिकृत्य--
११५ । सुपि।५।२। गोरकारांतस्य दीर्मवति यत्रादौ मुपि परतः ।
११६ । भिसोऽत ऐस्। ५।१। अकारांतस्य गोर्निमित्तभूतस्य भिस ऐसित्ययमादेशो भवति । पूर्ववैदए । रित्वविसर्जनीयौ च । धर्मरण | धर्माभ्यां । धमैः । कर्तरि प्रयोगे स्फीयते इत्यादिः करणे त्वाप्य इत्यादिका क्रिया संबध्यते । धर्म इति त्रिः स्थिते--
११७ । संप्रदानऽप् । १४ । संप्रदाने कारके वर्तमानात् ड्याम्मृदो अप् विभक्ती भवति । किं संप्रदानम् |
११८ । कर्मणोपेयं संप्रदानं । १।२। कर्मणा करणभूतेन काप्येन गयादिना पारिभाषिकेण लौकिकन या पारस्पंदात्मकेन गदुपेवत्वेन विवक्षितं तत्कारकं संप्रदानसंज्ञं भवति । तस्या एको छ ।