________________
अर्जताः पुंलिंगाः। १०६ । शसि । ४।३। शसि परतः प्राचोऽकः स्वं दीभवति द्वयोरेकः । इति दीत्वे कृते--
१०७ सि । ४।३। शसो नकारादेशो भवति पुसि पुंलिंगे गम्यमाने ।
१०८ पोनो णोऽभिन्ने। काररेफाभ्यां परस्य नकारस्य रणत्वं भवत्यभिन्ने । इति णत्वं प्राप्तं । नांतरोयननोदेशे इति चाधिकृत्य
१०६ । शुभ्नाद्यतेषु । २४ । क्षुभ्नादीनां पदस्यांत्ये च वर्तमानस्य नकारस्य णत्वं न भवति । इति निषिद्धं । धर्मम् । घौं । धर्मान् । पश्येत्यादि कियासंबंधः । धर्म इति त्रिः स्थिते-संज्ञो भा वेरित्यनुवर्तमाने
११० कर्तृकरणे ।शा कर्तरि करणे च कारके वर्तमानात् झ्याम्मृदः परा भा विभक्ती भवति । कः फर्ता । किं वा करणं
१११। स्वतंत्रः कर्ता ।२। इतरेषां फारकाणां साध्यसिद्धि प्रति प्रवर्तमानानां स्वातंत्र्यण प्राधान्येन यत् कारक विवक्षितं तत् कर्तृसंज्ञं भवति ।
११२ । साधकतमं करणारा सिद्धेषु कारकेषु सरस्वपि साध्यायाः क्रियायाः साधकत्वं प्रकर्षण यद्विवक्षितं तत् कारक
१। अस्य स्थान-नश्च पुंसि । ४ । ३ । ९१ । इति । २ ! यस्य स्थामे षो नो ः समाने । ५४। ८५ । इति । ३ | अस्य स्थाने झुझ्नादिषु । ५। ४ । ११७ । अंतस्य । ५। ४ । १९५। इति । ४। पस्मिन् भेति पदमधिकं महावृत्ती।