________________
२८
जैनेंद्रप्राक्रियायां ।
१०० । संबोधने बोध्यं । १ । ४ । संबोधने ऽर्थे विहितायाः वायाः बोध्यमिति संज्ञा । प्रसिद्धतत्संबंधस्य व्यापारांतरं प्रत्यभिमुखीकरणं आमंत्रणं संबोधनं तत् द्योतनार्थं हे भोः प्रभूतयः शब्दाः प्रागुपादीयते । हे धर्म स् इति स्थिते
१०१ । 'सुकिः | १ | ४ | वोध्यस्यैकवचनं सुः किसंज्ञा भवति । इति किसंज्ञा । ' त्र्योः खं बल्को, हल् ङयाप्यः मुसित्यनच् 'केरेङ :' इति चानुवर्तमाने---
:
;
|
1
१०२ । प्रात् । ४ । ३ । प्रादुत्तरस्य केरनचः खं भवति । द्वेोः पूर्ववत् । हे धर्म | हे धर्मों । हे धर्माः । किं तिष्ठसि । किं तिष्ठथः । किं तिष्ठथ इति गम्यते । धर्म इति त्रिः स्थिते -- १०३ | कर्मर्णी । १ । ४ | कर्मणि कारके इप् भवते । के कर्म? १०४ । कर्त्राप्यम् | १ | २ | कर्त्रा यदाप्यत्वेन विवक्षितमीप्सितानीप्सितोदासीनविकल्पं तत् कर्मसंज्ञं भवति । इत्येवमादि लक्षणो विहितः । तस्या एको ऽम् । द्विरौट् । बहुः शस् टकारशकारयोरित्संज्ञा । टकारः सुडिति प्रत्याहारार्थः । शकारः शसिति विशेषणार्थः । सुटीदुतः प्राक् स्वमित्यधिकृत्य -
१०५ । पूर्वोऽमि । ४ । ३ । सुव्यमि परतः परः पूर्वो भवति द्वयोरेक: । औटि पूर्ववत् । 'स्वेको दी:', सुटीदुतः प्राक् स्वं इति चाधिकृत्य-
1
४| अस्य स्थाने - एकः किः । १ । ४ । ५६ । इति सूत्रं घर्त्तते ।