________________
जैनेंद्रपक्रियाया -
१३० | जय हो । ५११४ । कारण गोर्निमित्तभूतस्य जस: स्थाने शीत्ययमादेशो भवति । शकार इत्संज्ञः शित्सर्वस्येति विशेषणार्थः । कः स्त्रिः ।
१३१ । स्निः सर्वादिः १ । १ । १ । ४० । सर्वादयः स्निसंज्ञा भवति । इति स्निसंज्ञायां "आप" सर्वे । सर्वादीनामपि संबोधनमस्तीत्येके । हे सर्व । हे सर्वो । हे सर्वे । सर्वम् । सर्वौ । सर्वान् । सर्वेण । सर्वाभ्याम् । सर्वैः । सर्व ए इति स्थिते- "हेर्यः” इत्यधिकृत्य -
१३२ । स्नेः स्मैः । ५ । १ । १२ । स्निसंज्ञकस्याकारांतस्य गोर्निमित्तभूतस्य डे इत्यस्य स्मै इत्ययमादेशो भवति । सर्वस्मै । सर्वाभ्यां । सर्वेभ्यः । ङसि -
I
३४
१३३ । जयसेः स्मिन् स्मात् । ५ | १ | १३ | खेरकारांतस्य गोर्निमित्तभूतयोः डि सि इत्येतयोः यथासंख्य स्मिन् स्मात् इत्येतावादेशौ भवतः । इति ङसे स्मात् । सर्वस्मात् । सर्वाभ्याम् | सर्वेभ्यः | सर्वस्य । सर्वयोः । श्रमि—
I
|
I
१३४ | आम्यात्स्नेः सुट् । ५ । १ । ३४ । खेरवणताद् गोरामि परतः सुद् भवति । पूर्ववदेत्वं षत्वं च । सर्वेषाम् । सर्वस्मिन् । सर्वयोः । सर्वेषु । एवं विश्वोभो भयडन्यान्यतरेतर
१। अस्य स्थाने सर्वादिः सर्वनाम । १ । १ । ३५ । इति सूत्रम् । २ अस्य स्थाने सर्वनाम्नः स्मैः | ५ | १ | १२ | इति । ३ । अस्य स्थाने ङसिङयोः स्मात्स्मिनौ । ५ । १ । १३ । इति । ४ । अस्य स्थाने आम्या सर्वनाम्नः । ५ । १ । ३४ । इति
1