________________
अजंताः पुंलिंगाः । शब्दाः । टकारः स्त्रियां ड्यर्थः । डतरडतमौ त्यौ, तेन तदंताना कतरयतरततरैकतरकतमप्रभृतीनां अइणं । तेषां वनमासम शब्दानां च सर्ववद प्रक्रिया ।
१३५ । 'समं सर्वयुक्त।१।१।४१ । सर्वार्थ युक्तार्थे च समशब्दः सर्वादिर्भवति । स च सर्ववद् ।
१२६ । पपलानादतिगोत्तापराधराण्यखो व्यवस्थायां । १।१ । ४२। स्वाभिधेयापेक्षावधिनियमो व्यवस्था । तत्रैतानि असंज्ञायां सर्यादीनि भवति ।
१३७ । 'स्वमझातिधमाख्यायां ।१।१।४३ । स्वशब्दः सर्वादिभर्वति, न चेत् ज्ञातिधनपर्यायः ।
१३८ । बहियोगोपसव्याने ऽपुर्यतरं। १।११४४। बहिर्भावेन बहिष्ठेन बाझेन वा वस्तुना योगे उपसंव्याने उपसंविय्यमाने च वर्तमाने अंतरशब्दः सर्वादिर्भवति न पुरि वहियोगेऽपि ।
१३९ । पूर्वादिरद् अन्यस्योर्या' । १ ।१।४५ । पूर्वादयो नवाकारांता किङस्योः परतः सर्वादयो वा भवति ।
१४० । 'जसि ।१।१।४६। जसि च विकल्पः । इति
१।३।३।४ इमे योगाः गणपाठस्था: न तु सूत्रपाठस्थाः महावृत्ती।
५ । डिन्डस्योरतः । १११ । ४३ । इति सूत्रमस्य स्थाने । ६ । अस्य स्थाने-पूर्यादयो नय । १ । १।४२ इति ।