________________
जैनेंद्रप्रक्रियायां
३८२। 'पर्यभिसर्वोभयस्तस्यैः । १।४।३। परि अभि सर्व उभय इत्येतैः शब्दैः तस्त्यांतोंगे उपाधौ इब् भवति | परितो ग्रामं वसति । अभितो प्रामं । सर्वतो ग्राम । उभयतो ग्राम वनानि। उपाधाविति किं ? प्रधान बनादौ माभूत् ।
३८३ | विरुक्तैरधोऽभिः ।१।४।४। द्विरुक्तः कृतद्वित्वैः अधोध्युपरिभिः शब्दयोगे उपाधी इब् विभक्ती भवति । अवोधोग्राम प्रामाः । अध्यधिग्राम प्रामाः । उपर्युपरि आम ग्रामाः । द्विरुक्तैरिति कि ? उपरि शिरसः शिखा ।
३८४ । कालावन्यभेद । १।४। ५ । काले अध्वनि च उपाधौ वर्तमानात् ड्याम्मदः अभेदे अत्यंतसंयोगे द्रव्यादिना योगे हन् विभक्ती भवति । मासं गुडापूपाः । कोश पर्वतः । अत्र द्रव्येनाभेदः । मासं कल्याणी । कोशं कुटिला नदी । अत्र गुणेनाभेदः । मासमधीते । कोशमधीते । अम्र क्रिययाऽभेदः । ताया ईपो वा प्राप्तौ-- ___३८५ । कमैवाधिशीस्थासः । ११२।४० । अधिपूर्वाणां शीङ् स्था आस इत्येतेषां आधारो यस्तत्कारकं कर्म संज्ञमेव भवति । प्राममधिशेते । पर्वतमधितिष्ठति । प्रासादमध्यास्ते। क्वपुनर्भा विभक्ती भवति । संज्ञो भा दे, इत्यनुवर्तमाने
१ । अस्य स्थान हासिकं महावृत्ती। २। अस्यापि स्थाने वार्तिक । ३ । अस्य स्थान कालाध्यन्यविच्छे । १।४।४ । इति सूत्र ।