________________
- विभक्तयर्थः ।
एश्यति । ग्रामं गच्छन् वृक्षमूलान्युपसर्पत्ति । पुनस्तद् द्विविधमपि मुखममुख्य चेति । अज नयति प्रामं । गां दोन्धि पयः । पुनः सप्तधा च । तदुक्तं
माप्यं विषयभूतं च निर्वत्यै विक्रियात्मकं । कर्तुश्च क्रियथा चाप्यमीप्सितानीप्सितेतरत् ॥११॥ इति । क्रियते फटः । कृतः कटः । शत्यः कटः । प्राप्तोदको प्राम इत्यत्र मिस्कृतहतसरविहितेऽभिधेयानावान्मिबैकार्थत्वाच्च न भवति । प्रधान चाभिहितमिति ।
३८१ ।हांतरांतरेणातिधिनिकषासमयाभिश्योपाधी। १।४।२। हा अन्तरा अन्तरेण अति धिक् निकषा समया इत्येतैसिंज्ञकयोंगे उपाधौ पराथै ड्याम्मृदः इब् विभक्ती भवति । परार्थमुपकारकं विशेषणं अप्रधानं । प्रधान विशेष्यमुपकार्य । यदर्थमन्यदुपाधीयते स उपाधिः । दशाचितौ । हा देवदत्तं वर्तयते व्याधिः । अंतरा निषदं नीलं च विदेहाः । अन्तरेण पुरुषकारं न किंचित् । अतिवृद्धं कुसन्महरलं । धिम् देवदत्तमयशः प्रवृद्धं । निकषा पर्ववन्नदी । समया ग्राम प्रामाः । हा सात धिङ् मातरित्यादौ संबोधनतया विवक्षा न हादियोगे वाया इति नेब् भवति । चकारो.ऽनुक्तसमुच्चयार्थस्तेन बुभुक्षित न प्रतिभाति किचित् । वृणीष्व भद्रे प्रतिभाति यत्यामित्यादि सिद्धं ।
१। अस्य स्थाने महावृत्तौ बार्तिकमुपलभ्यते । मंतरांतरण योगे । १ । ४ । ३ । इति सूत्रं च ।