________________
जैनेंद्रप्रक्रियायांनियमः । उजकारावितौ । वीरः । वीरौ । वीराः । देवः । देवौ। देवाः । कृपा । कृपे । कृपाः । वामोरूः । वामोर्चा । वामोर्वः । नौ । नाचौ । नावः । तीर्थ । तीर्थ । तीथानि । तत्वविद् । तत्त्वविदौ । तत्वविदः । इत्यादि । यथासंभव क्रिया च योज्या। . ३७६ । संयोधने योध्यं । १।४।६६ । संबोधने विहितायाः वायाः बोध्यमिति संज्ञा भवति । तच्च बोध्यांतं पदं गम्यमानक्रियापेक्षया मिकाथै भवति । देवदत्त बृजाम्यहमित्यादौ तिष्ठ न मज त्यहि इत्याविका हि शिया हारते । शिया विशेषणमेतत् । तत्र क्रियाप्राधान्ये सति उपाधावित्यधिकारेण मृदातिरेकात् तायां प्राप्तायां सत्यां वचनमित्येके । एवं जिनदत्त एहि । गुरुदत्त तत्रैव लिष्ट । अरे विश्वभित्र मागाः । तात मुंदव । शिशो जैनेंद्रमधीव । गौर्याहि । द्विवचने -हंसौ रमेथां । स्तनौ वसंथां । कुमारौ स्वैरं क्रीडतं । कोकिलो कोकूयेथां । बहुवचनेअार्याः श्रोतुमागच्छत । पुत्राः संपद्यध्वं । द्रुतं तपस्विनः क्षमध्वं । पादपाः फलत । इत्यादि नेयं ।
क्व पुनरिन् भवति
३८० कर्मणीप ।१।४।१। क्रियते साध्यते इति कर्म क्रियासाधनं । तत् त्रिविधं । निर्वत्यै विकार्य प्राप्यं चेति । तत्र कर्मणि इग् विभक्ती भवति । कुम्भं करोति । शरं लुनाति ।
आदित्यं पश्यति । तत् त्रिविधमपि पुनस्त्रिविधं 1 ईप्सितमनीप्सितमुदासीनं चेति। गुडं भक्षयति । अहिं लंघयति । बने व्याघ