________________
विभक्त्यर्थः ।
३७४ । जस्तोऽयो।।१। ७६ । युशब्दवाणतादुकारांतात् मृदः जातिदाचिनः खियामूत्यो भवति । कुरुः । इवाकूः । ब्रह्मबन्धः । वीरबन्धूः । अयोरिति किं ? अर्ध्वयरियं ।
३७५ । श्वश्रः ।३।१।७ । श्व भूरिति नियात्यते । श्वशुरशब्दस्य पुंयोगलक्षणे सीमासे अकारोकारयोः खम. त्यश्च निपात्यः । श्वशुरस्य भार्या श्वश्थः ।।
३७६ । ऊरुद्योरिथे।३।१।७. ऊसत्तरपदादिवा वर्तमाने स्त्रियां ऊत्यो भवति । करभाविव ऊरू यस्याः सा करभोरूः । कदलीस्तंभोरूः। अरुथोरिति किं ? हस्तस्वाम्यूरुः । इव इति किं ? पीनोरुः ।
३७७ । यूनस्तिः ।३।१८२। युवानेत्येतस्मात् स्त्रियां तिरित्ययं त्यो भवति । मृदले खं । युवतिः । मतिवन्नेयं ।
इति श्रीत्याः संपूर्णाः ।
अथ विभक्त्यर्थः । कस्मिन्नर्थे वाः ।--
३७८ । मिडैकार्थे वाः । १।४। ६५ । मिङतेन पदेन एकार्थे समानार्थे वर्तमानात् झ्याम्मृदो वा विभक्ती भवति । पूर्ववदेको द्विर्षहुश्चेति संज्ञाः । साघने स्वार्थे इति च
१ । अस्य स्थान-ऊरुतः।३।१ । ५६ । इति सूत्र ।