________________
..
.
जैनेंद्रप्रक्रियाया
-
.
.
.
३७१ । पुंयोगादज्येष्ठादिभ्यः ।।१।४३ । पुमान् अम्मिन् सति पुस्केत्युच्यते । पुंयोगाद्धेतोः पुंवाचकास्कृतः स्त्रियां ङीत्यो भवति ज्येष्ठप्रकारान् वर्जयित्वा । मष्ठस्य भार्या प्रष्ठी । प्रचरी । गणकी । महामात्री। एते प्रष्ठादयः पुंयोगाभार्यायां वर्तते । अज्येष्ठादिभ्य इति किं ? ज्येष्ठस्य भार्या ज्येष्ठा । कनिष्ठा । मध्यमा । गोपालिका । पशुपालिका ।। __ ३७२ । जातेरयोशूद्रात् । ३ । १। ३३ । यकारोशूद्रजितात् जातिवाचिनो मृदः स्त्रियां वर्तमानादतो डीयो भवति । कुक्कुटी । मयूरी | व्याघी । कच्छपी। ब्रामणी । वृषली । नदी । सारसी । वानरी । नारी | सिंही । चक्रवाकी । गर्दभी । अयोशूद्रादिति किं ! इभ्या । क्षत्रिया । शूद्रा । अत इति किं ? तित्तिरिः । आखुः ।
३७३। सख्य शिश्वीनार्यः । ३।१। ६६ । सखी अशिश्वी नारी इत्येते शब्दा: निपात्यते । सखिशब्दादितोतंरिति विकल्पेन डोत्ये प्राप्ते सहखेन वर्तते इति सखशब्दाथापि च प्राप्त होत्यो निपात्यः । सखीयं । नास्याः शिशुरस्तीति बसे ङीत्यः | अशिश्वी । नृनरयो त्यः । नारित्ययं चादेशः । नारी स्त्री । उत्यिांताः गौरीशब्दवन्नेयाः ।।
। अस्य स्थाने-पुयोगादूखारगोपालकादेः । ३ । ११३८ । इति सूत्र। २। श्रास्मन् सो "प्रशदात" इति नास्ति मधाबृत्तौ । ३। अस्मिन् सूत्र "नार्यः" इति नास्ति ।