________________
स्त्रीत्याः ।
११३ ३६६ । टाचि । ३।१ ।१६। पाच्छब्दाद् ऋचि स्त्रियां राम् भवति । द्विपदा ऋक् । त्रिपदा ऋक् । अतः "अनीचः। इति वर्तमाने--
३६७ । वयस्यनत्ये । ३।१। २४ । वयो वास्यादिस्तस्मिन् अनंत्येऽचरभे वर्तमानादतोऽनाचो मृदस्त्रियां कीर्भवति । ऐः चामित्यकारस्य खं । कुमारी । किशोरी । वधूटी । चिरंटी । तरुणी । कलभी । अनत्ये इति किं ? वृद्धा । स्थविरा । अत इति किं ? शिशुः । अनीचः इति किं ? प्रियकुमारा ।
हात् । !: ! २५ ! राजकादको पदः स्त्रियां वर्तमानात् कर्भिवति । पंचपूली । दशमूली । पंचखट्वी । दशखट्वी । पुरुषात्प्रमाणे वेत्यतो वेत्यनुवर्तमाने -
३६६ । गुणोत्तोरुलोऽखरुस्फोऊः । ३।१ । ३० । खरुस्फोर्जितात् उकारांतात् मुणवाचिनो वा डीभवति । पदः, पछी । मृदुः, मृही। पृदुः, पृडी । गुरुः, गुर्षी । गुणोक्तरिति किं , आखुरियं । उत्त इति किं ? शुचिरियं । अखरुकोङः इति किं ! खरुरियं । पांडरियं ।।
३७० । इतोऽक्तः। ३।१।३२ । कत्यंतचार्जितादिकारांनात्कृतः स्त्रियां वा डीत्यो भवति । भूमिः, भूमी। धूलिः । धूली । अंगुलि: । अङ्गुली । साल्मिः, साल्मी । शुचिः । शुची | पदतिः, पदत्ती । इत्यादि । इत इति किं ! हानुः । अंतरिति किं ? कृतिः ।