________________
जैनेंद्रप्रक्रियायां
इत्यादि । न:-राज्ञी । तक्षी । दंडिनी । छत्रिणी । करिणी । धामणी । इत्यादि। अञ्चोः-प्राची। प्राची । उदीची। अमुमुइची । तिरश्ची। इत्यादि।
३६२ । नेन्दस्यमादेः। ३।१।७। इल्संकेभ्यः "सादिगान लियां गहन तन्त्र भरति । पञ्च रोहिण्यः । सप्त कुमार्यः । नान्तात् डीप्रातः टाप् च न । स्वसा । परमस्वसा । सुस्थसा। दुहिता । ननान्दा । याता । माता । तिस्रः । चतस्त्रः ।
३६३ । मनो डाप्य । ३ । १।८। मन्नंतात् मृदः स्त्रियां वर्तमानात् डाप भवति न डोरच ! एवं द्वैरूप्यं । डकारष्टिखार्थः । पकारः समान्यग्रहणाविधातार्थः । दामा । दामे । दामाः । दामा । दामानौ । दामानः । पामा । पामे । पामाः । पामानौ । पामानः । एवं सीमन् अतिमहिमनित्यादि । __ ३६४ अनश्च बात् । ३।१।६। अनतांच्च बसान्मृदः स्त्रियां वर्तमानान्मृदः डाप् भवति न डीश्च । शोभनं पर्व यस्यास्तिथेः सा सुपर्वा । सुपर्वे । सुपर्वाः । सुपर्वाणौ । सुपर्बाणः । प्रियश्वा । प्रियश्चे । प्रियश्वाः। प्रियश्वानौ । प्रियश्वानः । सुधर्मा । सुधर्मे । सुधर्माः । सुधर्मा । सुधर्माणौ । मुधर्माणः । प्रियधर्मा । प्रियधर्मे । प्रियवर्माः । प्रियधर्मा । प्रियधर्माणौ । प्रियधर्माणः । इत्यादि।
३६५। पादो वा । २०१५। पाच्छब्दांतान्मृदः स्त्रियां या कीर्भवति । पूर्ववद् पद्भावः। द्विपदी । द्विपात् ।त्रिपदी। त्रिपाद्।