________________
विभक्त्यर्थः ।
११९
३८३ । कर्तृकरणे' । १ । ४ । ३२ । कर्तरि करणे च कारके उपाधौ भा विभक्ती भवति । कर्तरि देवदतेन कृतं । गुरुदत्तेन भुक्तं । जायाभ्यां पच्यिते निस्वः । कन्याभ्यां कम्यते बुधः । शत्रुभिः प्रहता मूर्खः । करणे - दात्रेण लुनाति | परशुना छिनत्तिलोचनाभ्यां बाधते वाला शृंगारैईन्यते मनः ।
३८७ । प्रकृत्यादिभ्यः । १ । ४ । ३३ । प्रकृत्या - दिभ्यो भा भवति । प्रकृत्याभिरूपः । प्रायेण वैयाकरणः । गोत्रेण काश्यपः ।
:
३८८ | सहार्थेन । १ । ४ । ३४ । सहार्थेन योगे उपायौ भा भवति । स च तुल्ययोगो विद्यमानता च । तत्र जात्यादिसंबंधे सति तुल्ययोगेवरसेन सह गौः 1 पुत्रेण सहागतः । पुत्रेण सह स्थूलः । पुत्रेण सह श्रीमान् । मातृ पितृभ्यां सह धनवान् । पुत्रैम्सह गार्गः । सचमा योगे सहैव दशभिः पुत्रैर्भारं वहति रासभी 1
३८६ । येनांगविकारेत्यभावौ । १ । ४ । ३५ । येन अंगविकारो विकृतत्वामित्वं भावोऽनेन प्रकारेण भवनं च लक्ष्यते तस्मादुपाधौ मा भवति । अक्षमा कारणः । पाणिना कुणिः । पादेन खजः । शिरसा खलतिः । इत्यंभावे श्रपि भवान् कमंड
-
१। श्रस्मिन् सूत्रे "भा" इत्यधिकं महावृती ।
२ । अस्य स्थाने प्रकृत्यादिभ्य उपसंख्यानमिति वार्तिकं तच्च कर्तृकरणे भा । १ । ४ । २९ । इत्यस्मिन् पूर्वतः माशब्दस्यानुवृत्ती सिद्धाय पुनर्भाग्रहणेन लभ्यते ।