________________
१२०
जैनेंद्रमक्रियायां -
लुना छात्रमद्राज्ञति । अपि भवान् अवदाताभ्यां नयनाभ्यां कुमारमैक्षिष्ट । छत्रचामरैरर्हतं श्रदधाति स्म । छात्रत्वादिप्रका रमापन्नो मनुष्यः कमंडल्वादिना लक्ष्यते ।
३६२ | हेतौ' | १ | ४ | ३६ | हेतौ वर्तमानात् क्यास्मृदो भा भवति । दानेन कुलं । विद्यया यशः । कन्यया शोकः । चित्ताचित्ताभ्यां परिग्रहाभ्यां कृश्यते लोक । फलैर्भज्यते वृक्षः । ३६१ | संप्रदानेऽप् । १ । ४ । २४ । संप्रदाने कारके अप् विभक्ती भवति । उपाध्यायाय गां ददाति । जिनदत्ताय कन्यां प्रवच्यति । मातरपितराभ्यां कशिपुं वितरति । शस्त्रे - यस्तोयं राति । देवदत्ताय श्लाघते । देवदवायापह्नुते । तुभ्यं रोचते मोदकः । मयं स्वाद धर्मः । देवदत्ताय शतं धारयति । देवदत्ताय राध्यति । देवदत्ताय प्रतिशृणोति । देवदत्ताय प्रतिगृह्णाति । देवदत्ताय क्रुध्यति । देवदत्ताय द्रुह्यति ।
३६२ । तादर्थे । १ । ४ । २५ । यन्निमित्तं किंचिद् त्रिवक्ष्यते तदर्थः । तस्य भावस्तादथ्ये । तस्मिन्नर्थे अविभ की भवति । रथाय दारुः । कुण्डलाय हिरण्यं । संयमाय श्रुतं धत्ते पुमान् धर्माय संयमं ।
܀
१। लौकिक फलसाधनयोग्यपदार्थों हेतुः कारणं निर्मित मित्यर्थातरं ।
२ । अस्य स्थानं नास्ति सूत्रं परं अप्तदर्थिवलहिनसुखरक्षितैः | १|३|३१| अनंन तदर्थेऽविभक्त्या सवचनमेव काकमप् विभक्ती तदर्थं भवतीति ।,,
-