________________
विभक्तयर्थः । ४०५ । हेतो तयुते । १ । ५। ५६ । कर्मणा युक्त हेतो ईविभक्ती भवति।
चर्मणि दीपिनं हति दंतयोर्हति कुञ्जरं । केशेषु चमरी हंति सीनि सीमलको हतः ॥ १॥ ४०६ । यद्भाचा भाचगतिः | १। ४। ५७ । यस्य संबंधिनो भावात् क्रियातो भावान्तरस्य गतिः प्रतिपत्तिभवति तस्मिन् ईयिभक्ती भवति । गोषु दुधमानासु गतः । दुग्धास्वागतः । प्रसिद्धेन गोदोहनभावन गमनभावो गम्यते । एवं नांदितुर्येषु वाद्यमानेषु गतः । देवार्चनायो क्रियमाणायां आगतः । आश्रेषु कषायमानेषु गतः । पक्वेष्वागतः। जातेविति क्रियासामर्थ्यात् गम्यत । गम्यमानोऽपि भावः सुबुत्पत्तिनिमित्तं भवति । यथा ग्रामे वृक्षः । वृक्षे शाखेति ।
४०७ ता चानादरे ! १।४ । ५६ । यद्भावागावातरगतिस्तत्र ता भवति ईप् च अनादरे अवज्ञाने गम्यमाने । रुदतो लोकस्य प्राबार्जात् । रुदति लोके प्राबाजीत् । क्रोशतो बंधुवर्गस्य प्रान्नाजीत् । केशति बन्धुवर्ग प्राबाजीत् । किमपि बहूनां बदलामयं याति साधुमार्गेण । किमपि बहुषु वदत्सु याति साधुमार्गेण । तस्मिन्नाकोशलि तपसानादृत्य प्रात्राजीत् । कथं मनुष्याणां क्षत्रियाः शूरतमाः । अध्वगानां घावन्तः शीव्रतमाः । गवां कृपणाः गाः संपन्नक्षीरतमाः इति वा । जातिक्रियागुणैः
१। अस्यापि स्थान वार्तिक ।