________________
१२६
जैनेंद्रप्रक्रियायां-- खार्थः-सुकरः को भवता । सुज्ञान तत्वं भवता । आनिति प्रत्याहारः । पूड्यजोः शान इत्यारभ्य तृनो नकारेण । लोकं पवमानः । वदिता जनापवादान् ।वुण्-एधानामाहारको व्रजीत ।
क्व पुनरीप् । ४०३ । ईवाधारे 'च । १।४।५४ । कर्तुः कर्मणो वा क्रियाश्रयस्याधिकरणमाधारस्तत्र ईप विभक्ती भवति । तेभ्यश्चारादर्थेभ्यः | आसने आस्ते । स्थाल्यां पचति । गंगायां घोषः । गुरौ वसति । सिलेबु तैलं । दधिधु सामः ।
स्तनयोः पतिते नेत्रे नेत्रयोः पतितं मनः । भूभृत्सु पादपाः सन्ति सन्ति गंगासु वालुकाः ॥ १॥ वातासु वर्तते बुद्धिः प्रियधर्मकथासु न । अन्यस्त्रीषु मनो याति कुलस्त्रीषु न गच्छति ॥ २ ॥
तेभ्यः - दूरे प्रामस्य । अन्तिके ग्रामस्य । ४०४ । नः कर्मणि । १।४। ५५ । तस्य इन्धिषयस्य कर्मणि ईब्विभक्ती भवति । व्याकरणमधीतमनेनेति वि. गृह्य - इन्पादित्यादिना इन् । अधीती व्याकरणे । आम्नीती छंदसि । परिगणिती वियद्गणित । क्तमहणं किं । कृतपूर्वी कटं । भुक्तपूर्वी ओदने । इन्ग्रहणं किंी अतिशयितो गुरूं देवदत्तः ।
-...- - - ... . . .--- --.. १। अस्थ स्आने 'ईयाधिकरण च । १ । ४१ ४४ । इति सत्रं ।
२ । सस्य स्थान इविषयस्य क्तस्य कर्मांण ईवक्तव्या इति वातिकं।