________________
विभक्तयर्थः ।
१२५
४०० | ता शेषे । १ । ४ । ६८ । शेषे ऽर्थे विशेषे ता विभक्ती भवति । कारकाणामविवक्षा शेषः । ततो मृदर्थादतिरेकः स्वस्वाम्यादिर्वा । नटस्य शृणोति । अंधिकस्य शृणोति | स्वस्वाभिसंबंधसमीपसमूहार्विकारावयवस्थानादयस्तार्थाः । राज्ञः पुरुषः ।
मद्राणां राजा |
प्रियाणां मधुरं वाक्यं कवीनां रसवद्वचः । गुरूणां वचनं हृद्यं साधूनामुत्तमं वचः ॥ १ ॥ ग्रामस्य समीपं । मापाणां राशयः । वारीणां वीचयः । देवदत्तस्य हस्तः । गवां स्थानं ।
४०१ । कर्तृकर्मणोः कृति । १ । ४ । ७६ । कर्तरि कर्मणि च कारके ता विभक्ती भवति कृति युक्ते । भवतामासि का | भवतां शायिका । स्त्रीलिंगे भावे पर्यायाईणोत्पत्ती गवुरिति । कर्मणि वर्षशतस्य पूरक: । पुत्रपौत्रस्य दर्शकः । अपां सृष्टा | पुरां भेत्ता । कृति किं ? कृतपूर्वी कटं ।
४०२ । 'न तिलोकखार्थानाम् १ | ४ | ८२ | झि त ल उ उक खार्थ श्रात् इत्येतेषां प्रयोगे ता विभक्ती न भवति । कर्तृकर्मणोः कृतीति ता प्राप्ता प्रतिषिध्यते । झि ओदनं भुक्त्वा । शक्तून् पायं पायमादीयते । तत्कृतः कटो देवदत्तेन । - श्रोदनं पचति । चैत्यालयं कारयामास । उ:कन्यामलंकरिष्णुः । धर्मे चिकीर्षुः । उक-प्राममागामुकः । १। अस्य स्थाने न शितलोकानां । १४७२ इति सूत्रं ।
―