________________
१२४
जैनेंद्रपक्रियायां-
ग्रामात् । अपरो ग्रामात् । पूर्वी वसंतात् । अपरो वसंतात् । अन्यार्थैः अन्यो देवदत्तात् । भिन्नो देवदसात् । अर्थान्तरो देवदनात् । अञ्जु - प्राभ्यामात् । प्रत्यस्यामात् । अवाग् आमात् । उदग्रयामात् । आ-दक्षिणा ग्रामात् उत्तरा मामात् । श्रादि-दक्षिणाहि श्रामात् । उत्तराहि श्रमात् । इतरइतरो देवदतात् । श्रस्य द्वितीय इत्यर्थः । आरात् श्रारात् ग्रामात् । आरात् पर्वतात् । वहिस्- बहिर्ग्रामात् ।
३६८ | स्तोकाल्पकृष्ट कतिपयाकरणे का वाऽ सत्त्वे | १ | ४ । ४६ । स्तोक श्रल्प कृच्छ्र इत्येतेभ्योऽ सत्त्ववाचिभ्यः करने का विभक्ती वा भवति । पक्ष भा । स्तोकान्मुक्तः, स्तोकेन मुक्तः । अल्पेन मुक्तः । कृच्छ्रान्मुक्तः । कृ चच्छ्रेण मुक्तः । कतिपयेन मुक्तः । कतिपयान्मुक्तः । असत्त्व इति किं ? स्तोकेन विषेण हतः 1
३६६ | का चारादधैः । १ । ४ । ५२ । आरादर्थेदूरार्थैरंतरार्थैश्च शब्दैरसत्त्ववाचिभिर्युक्ते का भवति ता च । दूरं ग्रामात् । दूरं ग्रामस्य । दूरं ममाभ्यां । दूरं ग्रामयोः । दूरं ग्रामेभ्यः । दूरं मामानां । विप्रकृष्टं प्रामात् । विप्रकृष्टं ग्रामस्य । अंतरं ग्रामात् | अंतरं ग्रामस्य । अभ्यासं ग्रामात् अभ्यासं
आमस्य ।
M
क्व पुनरता -
१ । अस्य स्थानं दूरांतिकार्थैस्ताव | १ | ४ । ४२ । इति सूत्रं ।