________________
विभक्तयः
सुतं वारयति । कूपादध प्रतिषेधयति । ततो निवर्तयतीत्यर्थः । कुशूलात् पचति । आगमाच्छंसति । ततो गृहीत्वेत्यर्थः । क्लाहकात् विद्युत् चोतते । ततो निसृत्य ज्योतिः विद्योतते । विद्योतमानं वा ततो निर्द्रावतीत्यर्थः । उपाध्यायादतर्धत्ते । उपाध्यायाल्लीयते । ततोऽदृश्यतयाऽपैतीत्यर्थः। माथुराः पाटलिपुत्रकेभ्यः आयतराः। देवदत्ताजिनदत्तः पटुः । अयमस्मानिलीयतेधिकः । अयमस्मादूनः । माथुरादयः पाटलिपुत्रादिभिः आध्यवादिना समृद्धास्ततोऽतिशयादिना धर्मेण विभक्ताः प्रतीयते । विभागश्चापायः । तद्विवक्षायामेव भवति । विवक्षांतरे तु यथाप्राप्तविभक्त्यो भवति । शृगं शरो जायते । अधर्म जुगुप्सते । शत्रन् पराजयते । ग्रंथिकस्य शृणोति । चौराणां विमेतीत्यादि ।
३६६ । प्यखे कर्माधारे । १।४।४२ । प्यस्थ खे सति कर्मण्याधारे च कारके का भवति । प्रासादात्प्रेक्षते । आसनाद् प्रेक्षते | यागात् पेक्षते । अत एव वचनात् प्यवं द्रष्टव्यं । प्यख इति किं ? प्रासादमारुष प्रेक्षते । श्रासने निविश्य प्रेक्षते । कर्माधारे इति किं ? पात्राय प्रदाय गतः । ___३६७। दिक्छब्दान्याचुय्वाहीतराराद्धहिर्युक्ते । १।४।४३ । दिक्शब्दैरन्यार्थैरञ्चुयु ा ाहि इतर मारात् वहिम् इत्येत्तैः शब्दैर्युक्ते उपाधौ का विभक्ती भवति | दृशि दृष्टाः दिक्च्छन्दाः इति देशकालादिवृत्तावपि दिकच्छल्दा एवं अत एव शब्दशब्दोपादानं । पूर्वो