________________
जैनेंद्रप्रक्रियायां
ज्योकम् । शम् । सना । नाना । विना । अन्यत् । क्षमा। उपांशु। बिहायसा। दोषा । मुधा । अमा। मिथ्या। पुरा । मिथो । मिथु । मिथस् । प्रायस् । मुहुस् । श्वाहु । आर्य । अलम् । अमिक्षम् । साकर्द्धम्। मुहुस् । हिरुक् । अशान् । च । वा । ह। अह । एव । एवम् । नूनम् । शाश्वत् । सूपत् । कूपत् । क्वचित् । नेत् । चेत् । कच्चित् । यत्यनेह । हंत । हाफिर । नकिण् । माङ् । नज । धावत् । तावत् । खे । त्वै । वै । के।३ । शोषत् । वौषत् । स्वाहा । स्वधा । ओम् । हिम् । खलु। किल । अदस । अथ । स्म । अ। इ। उ| ऋ! ल । ए । ऐ| ओ। औ। उज उकञ् । आवह । आतङ्क । युवत् । किम् । यत् । तत् । धिक् । है। है । पाट । पुट । आहो । उताहो । हो । अहो । अदो । अहो मा । नो । ननु । हि । तु । नु । इति । इव। चन । युंक्त आप् । शप् । हिकम् । शुकम् । नुकम् । नहिकम । सत्यम् । भूतम् । अद्धा । नो। हि । न चेत् । चात् । मर्मा । ईम् । किम् शिम् । प्र । पर । अप । अब । अथ । आहो । सिल । धै। है। पशु । पटु । सह । अनुपक् | अंग । पुत्र । तो। ओक। अरे । अवे | अयि । वट । पड् । मुत् । तावट, हुं। आम् । कुम् । वस । मया । क्लिश् । प्र । पर । अप । सम । अनु । अव । निस् । दुस् । वि । श्राङ् । नि । अधि । अपि । अति । सु । उत् । अभि । प्रति । परि । उप ! इति स्वरादयः ।