________________
अलिंगासंख्यानि ।
१०६
हारः । कायास्तसिश्यारभ्य एवात् तकारेण । सर्वस्मात् तस्मादिति विगृश्य कायास्तदिति । स व स इत्ये मित्वात् फेरिति सुप उपि पदस्वे सति रिस्वविसर्जनीयौ भवतः । सर्वतः । ततः । एवं तस् । पीलु मूलेनैकादिक् पीलुमूलतः । सात् । भस्मसाद्भवति । अत्र जश्त्वं प्रयोजनं । त्रा- राजत्रा वसति । अत्र पदत्वं । शम् - बहुशः । कृत्वस् - शतकृत्वः । सुच्-द्विः । अत्र च रित्यविसर्जनीयौ | वत्-राजवद् वृत्तं । अत्र जश्वं । धा- बहुधा । अत्र पदत्वं । आम्- कासांचक्रे । अनुस्वारपरस्वत्वे । का कृत्वा । श्रम-पूर्व मोजम् । तुम् कर्तुम् ब्रजति । अत्र विकल्पेन परस्वं । सुम्महा 'भाः रात्रौ । मात्रायाम् । श्रस्ति । स्वस्ति । अत्र पदादपादादावित्यादि । ति अदःकृत्य । अत्र कृतमित्यादिना शिनिषेधः । अन्यक्स्वरादि स्वास्तिष्ठत्वम् । अत्र सत्वं सिद्धं । के ते स्वरादयः । स्वर् । अन्तर् । पुनर् । प्रातर् । शुनुतर । उच्चैस् । नीचैस् । शनैम् । ऋक् । ऋत् । युगपत् । आरात् । प्रथक् । झस् । श्वम् । दिवा | सायं । चिरं । ईषत् । मनाक् । ज्योषम् । जोषम् । तूष्णीम् । वहिस् । अदम् । निकषा । समया । मृषा । स्वयम् । नक्तम् । इद्वा । सामि | वता | सनम् । सनात् । तिरस् । अन्तरा ।
·
I
११ सुप् च मिच सुम्मिको तो इतू आभा येषां ते सुम्मिहाभाः ।
२ । न्यचतीति न्यंचः । न न्यंसः अत्यंचः । अन्येवश्च ते स्वरादयश्च कान्यग्स्वरादयः