________________
जैनेंद्रप्रक्रियायां। देशाः न भवंति । ज्ञानं युवाभ्यां च दीयते । झानं आवाभ्यां च दीयते । ज्ञानं युकां च रक्षतु । झानं आवां च रक्षतु । ज्ञान युवयोश्च स्वं । ज्ञानमावयोश्च स्वं । ज्ञानं युवाभ्यां वा दीयते । ज्ञानमावाभ्यां वा दीयने । ज्ञानमावाभ्यां ह दीयते । ज्ञान युवाभ्यां अह दीयते । ज्ञानमावाभ्यां अह् दीयते । ज्ञान युवाभ्यामेव दीयते । ज्ञानमावाभ्यामेव दीयते । एवमन्यत्राप्युन्नेयं ।
३५८ । दृश्यत् शिवसायां शश२६ । दृश्यर्थधुमिः चिंताविषयोंगे युष्मदस्मदोर्थान्नायादयो न भवन्ति । स च योगः परम्परया साक्षाच्चाभ्यूजः । ज्ञानं युवाभ्यां दीयमानं संदृश्यागतो जनः । ज्ञानमावाभ्यां दीयमानं संदृश्यागतो जनः । जनो युवा समीक्ष्य गतः। जन आवां समीक्ष्य गतः। जनो युवयोः कार्यमालोचति । जन आवयोः कार्यमालोचयति । एवमपरेऽपि विज्ञेयाः । चिंतायां इति किं ! जनो यः पश्यति । चक्षुषा इत्यर्थः ।
अथालिङ्गासंख्यानि शब्दरूपाणि उच्यते ।
३५६ सस्तस्सात्वारा कृत्वसमुच्चद्धाऽऽम्क्यांतुम्सुम्मिङाभत्यन्यस्वरायो झिः। १॥ १। ८। तत् तस् सात् त्रा शस् कृत्वस् सुच् वद्धा आम् का अम् तुम् इत्येतत्त्यांताः सुम्मिमातिरूपाः तिसंज्ञा अन्यम्भूताः स्वरादयश्च शब्दा झिसज्ञा भवति । तदिति प्रत्या
१ । अस्य स्थाने असंख्य मिः । १ । इति सूत्रं ।