________________
१५४
जैनेंद्रप्रक्रियायांविलशयः । विलेशयः । यने वासि । वनवासि । मामे बासः मामवासः । इत्यत्रापि वामनिति सः । बुमि माला
४८१ । शयवासिवासेऽकालात्। ४ ३११६७ । अकालवाचिनः परस्या ईपः शयवासिवास इत्यतेषु घुषु वानुन भवति । अकालादिति किं ? पूर्वादशयः । श्रद्धल इति कि? गुहाशयः । भूमिशयः ॥ चौरस्य कुलं । दासस्य भार्या । दास्याः पतिरित्यत्रापि तासे कृते सुपि प्राप्ते
४८२ । तायाः शापे।४।३ । १७१ । शापे आक्रोशे गम्यमाने तायाः द्यावनुब् भवति । श्राक्रोशः क्षेपो निंदा । अन्यत्र चौरकुलं । दासभार्या। दासिपतिः ॥ दास्याः पुत्रः दासिपुत्रः । वृषल्याः पुत्रः वृषलिपुत्रः । इत्यत्रापि तासे कृते सुबुपि प्राप्ते
४८३ । पुत्रे था । ४।३ । १७२ । पुत्रशब्दे धौ परतः ताया वानुन् भवति शापे गम्यमाने । अन्यत्र दासिपुत्रः | वृषलिपुत्रः ॥ वाचो युक्तिः । दिशो दंडः । पश्यतो हर इत्यत्रापि तासे सति ततः उपि प्राप्ते
४८४ । वाग्दिक्पश्यतो युक्तिदंडहरे ४३१७३। वागादिभ्यः परस्याः तायाः यथासंख्यं युक्तयादिषु घुषु अनुन् भवति । होतुः पुत्रः । होतुरंतेवासी । पितुः पुत्रः । पितुरते.
१। अस्यापि कार्य बाहुल्यात् । २। मत्र "भाक्राश" इति महावृत्तौ । ३। अस्य स्थान कार्तिक ।