________________
FJ
सवृत्ते ऽनुब्विधिः । :
वासी । इत्यत्रापि तासे कृते उपि प्राप्ते
४८५ । ऋतां विद्यायोनिसंबंधात् | ४ | ३ | १७६ । ऋकारांतानां विद्याकृतात् योनिकृताच्च संबंधात् प्रवर्तमानानां संबंधन्यास्तायाः सामर्थ्यात् विधायोनिकृतसंबधनिमित्ते एव आब नुप् भवति । श्रन्यत्र भर्तृगृहं । भर्तृशिष्यः ॥ होतुः स्वसा । होतृस्वसा । दुहितुः पतिः । दुहितृपतिः । इत्यत्रापि तासे उपि प्राप्ते४८६ | वा स्वसृपत्योः | ४ | ३ | १७७ । विद्यायोनिसंबंधातौ प्रवर्तमानानां ऋकारांतानां संबंधिन्यास्तायाः स्वसृपतिशब्दयोयोनिसंबंध निमित्तयोध अनुभवति वा ॥ मातुःस्वसा । पितुः स्वसेत्यत्रापि उपि प्राप्ते तंनैव विकल्पेनानुपि यदा उप् तदा-
I
४८७ । मातृपितुः स्वसुः । ५ । ४ । ६६ । मातृषितृभ्यां परस्य स्वसृशब्दस्य षत्वं भवति । इति षत्वं । यदा तु अनुप् तदा चानुत्रिति विभाषया षत्वं । मातृष्वसा । मातुःष्वसा । मातुःस्वसा । पितृष्वसा । पितुःष्वसा । पितुःस्वसा ॥ माता च पिता च इति विगृष- द्वंद्वे से सत्यपि च कृते
४८८ | डान् वंडे । ४ । ३ । १७८ | विद्यायोनिसंबंधात् प्रवर्तमानानां ऋकारांतानां यो द्वंद्वस्तस्मिन् पूर्वपदस्य डा. नादेशो भवति द्यौ । कारोऽत्यविध्यर्थः । नकारो रंतनिरासार्थः । मातापितरौ । एवं होता च पोता च होतापोतारी । नेष्टा च उद्गाता च नेटोद्वातारौ । होतापोतारी च नेष्टोद्वातारौ च होता
१५.५.
१ एकवचनमावृती । २ । अस्य स्थाने मानङ् द्वंद्वे । ४ | ३ | १३८ । इति सूत्रं ।