________________
सवृत्ते ऽनुब्रिधिः ।
इंपोऽनुप भवति अकामे छौ परतः । कंठेकालः । उरसिलोमा । एवं बहेगडुः । शिरसिशिखा । अकाम इति किं ? मुखे कामो यस्य स मुखकामः । अमूर्द्धमस्तकादिति किं ? मूर्द्धशिखः । मस्तकशिखः ॥ हस्ते बद्ध इति विगृह्य-ईपीडादिभिरिति षसः । हस्ते बंधो यस्य इति वा बसः । ततः सुप उपि प्राप्ते
४७६ । बंधे घत्रि वा। ४।३। १६१ । अदलंतात् परस्या ईपंः धनते बनातौ धौ परतोऽनुभति । । हस्तेबंधः । हतबंधः । एवं चक्रवकः । चक्रबंधः । धाति कि । हस्तबंधनं ॥ स्तम्बे रमः । कर्णे जपः इति स्थिते वागमिाहिति नित्यः षसः । ततः उपि प्राप्त
४८० । षे कृति बहुलं । ४ । ३ । १२ । अद्धलंतात् परस्या ईपः षसे कृदंते छौ अनुभवीत बहुलं । तेन क्वचित् प्रवृत्तिः । स्लम्बेरमः । कर्णेजपः । एवं भस्मनिन्हुतं । क्वचिदनवृत्तिः । मद्रचरः । ग्रामचरः । क्वचिद्विभाषा । सरसिरुहं । सरोरुहं । क्वचिदन्यदेव । हृदय स्पृशति इति हृदस्पृक् । पदसोमान्निशमन्यूषन्दोपन्यकन्शकनुदन्नासश्चाघे इति सदयस्य हृदादेशः । एवं दिवं स्पृशतीति दिविस्मृक् । हबर्थे ईए । तदनुप् च। विधेर्विवान बहुधा समीक्ष्य चतुर्विध बाहुलक वदति । खे शेते इति खशयः । खेशयः । क्लेि शेते इलि
-
-
-
----
१। अस्य कार्य पं कृति बहुलं ।। ३। १३२ । अवस्थ. बहुलपदसामात् रूते। .