________________
१५०
दा दिमाई
द्वंद्वोऽप्यनभिधानान भवति । स च देवदत्तश्चेति विगृह्य---
४६६ । त्यदादेः। ११३ 186 | त्यदादिनाऽन्येन च सह त्यदादेवि प्राप्ते त्यदादिरेक एव प्रयुज्यते । तौ । अयं च देवदत्तश्च इमौ । त्यदादीनां मिथो यद् यद् परं तद् तदेवैक प्रयुज्यते । स च वं च युवां । त्वं च अहं च भावां ॥
इति सविधिसिद्धिः।
-RKEER--
अथानुविधिः। क्वचित् सविधौ सत्यपि सुप् श्रूयते । स के सविषिरसविधिवत्यारेकोपजायते । तन्निवृत्यर्थः सुपोऽनुप् प्रक्रम्यते। स्तोक मुक्त | अल्प मुक्त । कृच्छ मुक्त । कतिपय मुक्त । दूर भागत । अतिक आगत | इति स्थिते-स्तोकादेः "स्तोकाल्पेत्यादिना का। दूरादे: "का चारादेर्थे" इति का । मुक्तागताभ्यो सुः ।
४७० । स्तोकारादर्थकृच्छं केन । १।३ । ३४। स्तोकाराद् इत्येवमर्था शब्दाः क्तांताः कृच्छ्रशन्दश्च तांतेन सह समस्यते षसो भवति । इति षसः । सुपो धुमृदोरिति सुप उपि प्राप्ते-द्यावनुवित्यनुवर्तमाने
४७१ । कायाः स्तोकादेः।४।३।१४८ । स्तोकादेः परस्याः कायाः छौ परतोऽनुन्भवति । स्तोकान्मुक्त: । अल्पान्मुक्तः । कच्छान्मुक्तः । कतिपयान्मुक्तः । दूरादागतः । १। अस्य स्थाने - स्तोकांतिकार्थकच्छं तन । ३ । ३।३४॥
इति सूत्रं