________________
संवृत्तेऽनुब्बिधिः ।
मंतिकादागतः ॥ भोजम् कृत | अंभस् कृत । तपस् कृत । पज मत शति दियो ओजसादिमः फी भरणे या भा। कृतात्सुः । साधनं कृतेति षसः । सुप उपि प्राप्ते
४७२। 'द मोजस्सहोंभस्तपोऽजसः। ४।३। १५१ । ओजसादिभ्यः परस्य भैकवचनस्म घावनुब्भवति । श्रोजसाकृतं । सहसाकृतं | अंभसाकृतं । तपसाकृतं । अंजसाकृतं । तमजिस इत्येके । तेषां तमसाकृतं ।। पर पद | आत्मन् पद इति स्थिते-परास्मन् शब्दाभ्यां "तादर्थे" इत्यम् । परस्मै पदं । आस्मने पदं । इति विगृए- अप्प्रकृतितदर्थादिभिरिति तादर्से षसः । सुप उपि प्राप्ते खाविति वर्तमाने
४७३ । के परास्मनः । ४।३ । १५६ । परास्मन् शब्दाभ्यां परस्य रवेकवचनस्य द्यावनुब्भवति स्खौ विश्य | परस्मैपदं । आत्मनेपदं । एवं परस्मैभाषः । आत्मनेभाषः । साविति किं ? परहितं ॥ अरण्य तिलक । त्वच सार । इति स्थिते- अरण्यादेरीप । तिलकादेवाः । अरण्ये तिलकाः । त्वनि सार इति विगृप
४७४ । खौ।१।३। ३७। खुविषये ईबंसं सुचतेन पसो भवति । ततः सुप उपि प्राप्ते
४७५ । ईपोऽद्धलः । ४।३।१५७ । अकारांतात
। प्रस्थ स्थाने - भाया प्रोजस्सहाभम्तमांशसा ।४।३। १२२ । इति मन । २१ अस्य स्थाने - के खौ पराच्च । ४।३।१२६ । इति सूत्र।