________________
१५८
जैनेंद्रमक्रियायांपेष्ववतिष्ठते इति तस्य विशेषेभ्यस्तांतेभ्यो यथाविहितं त्यो भवति । कोऽसौ त्यः । "त्या" पर: "हृतः" इत्यधिकृत्य___५६४ । प्रागद्रोरण । ३।१।१२। दोः प्राग येऽर्थाः वक्ष्यते तेषु त्यः परो हृत्संज्ञकः अपिणत्यधिकृतो वदितव्यः । तेनोक्तार्थत्वात् अपत्यशब्दस्य निवृत्तिः । णकार इत्संज्ञः णित्यच इति हृत्यक्ष्वादरिति विशेषणार्थः । कृद्धत्साः इति मृत्संज्ञा । सुपो धुभृदोरिति सुयुप् । यत्ये तदादिगुरिति गुसंज्ञायां-गोः मृजेरेबित्यधिकृत्य-मिगत्यच इत्यनुवर्तमाने
४६५। त्यस्वादेः। ५ रा५ । गोरक्ष्वादेरचो हति मिणति परत ऐप भवति । स्वासन इत्युकारस्य औकारः । स्वादारधे इति पदत्व प्राप्ते यांचे भ इति भत्वात्-मस्येति हृतीति च प्रस्तुत्य - ___४६६ । कवोरोऽस्वयंभुवः । ४।४। १४७। कद्रूशब्दस्य उपर्णीतस्य च गोर्मस्य ओकारादेशो भवति इति परतः स्वयंभुशब्द वर्जयित्वा । इत्युकारस्यौकारः । अवादेशः । ततः स्वादिः । औपगवः । एवं कापरवः । स्त्रियामिल्टिदाणनित्यादिना की भवति । औपगी । हृद्विवक्षायां
४६७ । पौत्रादि वृद्ध । ३।१।११२ | परमप्रकृते. रपत्यवतो यदपत्यं पौत्रादि तत् युद्धसंज्ञ भवति । उपगोरपत्यं
१। अस्य स्थाने हत्यचामादेः । ५ । २ । ५ इति सूर्य । २५ कद्रशब्दस्याप्युवर्णातवेन सिद्धे पृथक्वचनं ढे सापवादार्थ । कशब्दश्च उश्च कद्रवी तयोः ।