________________
हद्विधावपत्याधिकारः।
अथ हृद्विधिः ।
M
eri
श्रीधीरं सन्मति शंभु सिद्धं बुद्धं जितंद्रिय । वंद्य चतुर्मुम्न विष्णु वंदेहं लोकमंगलं ॥ १ ॥
अथ सुवेतपदाश्रितस्वात् सुत्रते हृद्विकल्पः संक्षेपेणोपक्रभ्यते । हतो द्विविधाः । मृदादातरवृत्तयः स्वार्थिकाश्चेति । तत्रायाः द्विप्रकाराः । अनेकार्थाः एकार्थाश्चेति । अनेकार्थाः अणादयः । एकार्था इञादयः । स्वार्थिका अपि द्विप्रकाराः । प्रकृत्यर्थविशेषप्रकाशिनस्तावन्मात्रवृत्तयश्चेति । तत्राद्याः द्विप्रकाराः। मृदर्थप्रधानाः सुवर्थप्रधानाश्चेति । मृदर्थप्रधानाश्च ठंडादयः। सुवर्थप्रधाना दियः । तावन्मात्रवृत्तयोऽपि पूर्वक्द् द्विप्रकाराः । तत्र मृदर्थप्रधानाष्टयणादयः । सुबर्थप्रधानास्तसादयः । प्रकृत्यर्थ एव ये भवति ते स्वार्थिकाः ।। उपगोरपत्यमिति विगृषअपत्याविवज्ञायां वाधात् समर्थादिति प्राद्वारणित्येवमादिके चानुवर्तमाने
१६३ । तस्यापत्यं । ३।१।१११ । तस्येति तासमर्थात् सूत्रे प्रथममुक्तादपत्यमित्येतस्मिन्नर्थे यथाविहितं अणादयस्त्या भवंति वा । यो यतो विहितः स तती भवतीत्यर्थः । वेत्थधिकाराद् वाक्यमपि साधु भवति । तत्र सामान्यचोदनाश्च विशे